Comments
Loading Comment Form...
Loading Comment Form...
Sappītikaṃ kusalaṃ dhammaṃ paṭicca sappītiko kusalo dhammo uppajjati hetupaccayā. Sappītikaṃ kusalaṃ dhammaṃ paṭicca appītiko kusalo dhammo uppajjati hetupaccayā. Sappītikaṃ kusalaṃ dhammaṃ paṭicca sappītiko kusalo ca appītiko kusalo ca dhammā uppajjanti hetupaccayā.
Appītikaṃ kusalaṃ dhammaṃ paṭicca appītiko kusalo dhammo uppajjati hetupaccayā. Appītikaṃ kusalaṃ dhammaṃ paṭicca sappītiko kusalo dhammo uppajjati hetupaccayā.
Sappītikaṃ kusalañca appītikaṃ kusalañca dhammaṃ paṭicca sappītiko kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā cha (sabbattha cha)…pe… avigate cha. (Saṃkhittaṃ.)
Naadhipatiyā cha, napurejāte cha…pe… nakamme cattāri, navippayutte cha. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi vitthāretabbaṃ.)
Sappītiko kusalo dhammo sappītikassa kusalassa dhammassa hetupaccayena paccayo… tīṇi.
Appītiko kusalo dhammo appītikassa kusalassa dhammassa hetupaccayena paccayo.
Sappītiko kusalo dhammo sappītikassa kusalassa dhammassa ārammaṇapaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava (cattāri sahajātādhipati), anantare nava, samanantare nava, sahajāte cha…pe… upanissaye nava, āsevane nava, kamme cattāri, āhāre cattāri, indriye cattāri, jhāne cha, magge cattāri, sampayutte cha, atthiyā cha, natthiyā nava, vigate nava, avigate cha. (Saṃkhittaṃ.)
Nahetuyā nava, naārammaṇe nava. (Saṃkhittaṃ.)
Hetupaccayā naārammaṇe cattāri. (Saṃkhittaṃ.)
Nahetupaccayā ārammaṇe nava. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)