Comments
Loading Comment Form...
Loading Comment Form...
Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhasaṃkilesikassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ aniccato dukkhato anattato vipassati; sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… rūpe… sadde… gandhe… rase… phoṭṭhabbe… vatthuṃ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ— cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthu asaṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo.
Asaṃkiliṭṭhasaṃkilesiko dhammo saṃkiliṭṭhasaṃkilesikassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Sotaṃ…pe… phoṭṭhabbe… vatthuṃ assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ— vatthu saṃkiliṭṭhasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo.
Asaṃkiliṭṭhasaṃkilesiko dhammo asaṃkiliṭṭhaasaṃkilesikassa dhammassa purejātapaccayena paccayo— vatthu asaṃkiliṭṭhaasaṃkilesikānaṃ khandhānaṃ purejātapaccayena paccayo.