Comments
Loading Comment Form...
Loading Comment Form...
“Nagare haṃsavatiyā,
ahosiṃ tiṇahārako;
Tiṇahārena jīvāmi,
tena posemi dārake.
Padumuttaro nāma jino,
sabbadhammāna pāragū;
Tamandhakāraṃ nāsetvā,
uppajji lokanāyako.
Sake ghare nisīditvā,
evaṃ cintesi tāvade;
‘Buddho loke samuppanno,
deyyadhammo na vijjati.
Idaṃ me sāṭakaṃ ekaṃ,
natthi me koci dāyako;
Dukkho nirayasamphasso,
ropayissāmi dakkhiṇaṃ’.
Evāhaṃ cintayitvāna,
sakaṃ cittaṃ pasādayiṃ;
Ekaṃ dussaṃ gahetvāna,
buddhaseṭṭhassadāsahaṃ.
Ekaṃ dussaṃ daditvāna,
ukkuṭṭhiṃ sampavattayiṃ;
‘Yadi buddho tuvaṃ vīra,
tārehi maṃ mahāmuni’.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mama dānaṃ pakittento,
akā me anumodanaṃ.
‘Iminā ekadussena,
cetanāpaṇidhīhi ca;
Kappasatasahassāni,
vinipātaṃ na gacchasi.
Chattiṃsakkhattuṃ devindo,
devarajjaṃ karissasi;
Tettiṃsakkhattuṃ rājā ca,
cakkavattī bhavissasi.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Devaloke manusse vā,
saṃsaranto tuvaṃ bhave.
Rūpavā guṇasampanno,
anavakkantadehavā;
Akkhobhaṃ amitaṃ dussaṃ,
labhissasi yadicchakaṃ’.
Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Nabhaṃ abbhuggamī vīro,
haṃsarājāva ambare.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Bhoge me ūnatā natthi,
ekadussassidaṃ phalaṃ.
Paduddhāre paduddhāre,
dussaṃ nibbattate mamaṃ;
Heṭṭhā dussamhi tiṭṭhāmi,
uparicchadanaṃ mama.
Cakkavāḷaṃ upādāya,
sakānanaṃ sapabbataṃ;
Icchamāno cahaṃ ajja,
dussehacchādayeyya taṃ.
Teneva ekadussena,
saṃsaranto bhavābhave;
Suvaṇṇavaṇṇo hutvāna,
saṃsarāmi bhavābhave.
Vipākaṃ ekadussassa,
nājjhagaṃ katthacikkhayaṃ;
Ayaṃ me antimā jāti,
vipaccati idhāpi me.
Satasahassito kappe,
yaṃ dussamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
ekadussassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti.
Ekadussadāyakattherassāpadānaṃ dutiyaṃ.