Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
vasāmi paṇṇasanthare;
Ghāsesu gedhamāpanno,
seyyasīlo cahaṃ tadā.
Khaṇantālu kalambāni,
biḷālitakkalāni ca;
Kolaṃ bhallātakaṃ billaṃ,
āhatvā paṭiyāditaṃ.
Padumuttaro lokavidū,
āhutīnaṃ paṭiggaho;
Mama saṅkappamaññāya,
āgacchi mama santikaṃ.
Upāgataṃ mahānāgaṃ,
devadevaṃ narāsabhaṃ;
Biḷāliṃ paggahetvāna,
pattamhi okiriṃ ahaṃ.
Paribhuñji mahāvīro,
tosayanto mamaṃ tadā;
Paribhuñjitvāna sabbaññū,
imaṃ gāthaṃ abhāsatha.
‘Sakaṃ cittaṃ pasādetvā,
biḷāliṃ me adā tuvaṃ;
Kappānaṃ satasahassaṃ,
duggatiṃ nupapajjasi’.
Carimaṃ vattate mayhaṃ,
bhavā sabbe samūhatā;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.
Catupaññāsito kappe,
sumekhaliyasavhayo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā biḷālidāyako thero imā gāthāyo abhāsitthāti.
Biḷālidāyakattherassāpadānaṃ navamaṃ.