Comments
Loading Comment Form...
Loading Comment Form...
“Uṭṭhehi kaṇha kiṃ sesi,
Ko attho supanena te;
Yo ca tuyhaṃ sako bhātā,
Hadayaṃ cakkhu ca dakkhiṇaṃ;
Tassa vātā balīyanti,
Sasaṃ jappati kesavā”ti.
“Tassa taṃ vacanaṃ sutvā,
rohiṇeyyassa kesavo;
Taramānarūpo vuṭṭhāsi,
bhātusokena aṭṭito.
Kiṃ nu ummattarūpova,
kevalaṃ dvārakaṃ imaṃ;
Saso sasoti lapasi,
kīdisaṃ sasamicchasi.
Sovaṇṇamayaṃ maṇimayaṃ,
Lohamayaṃ atha rūpiyamayaṃ;
Saṅkhasilāpavāḷamayaṃ,
Kārayissāmi te sasaṃ.
Santi aññepi sasakā,
araññavanagocarā;
Tepi te ānayissāmi,
kīdisaṃ sasamicchasī”ti.
“Nāhamete sase icche,
ye sasā pathavissitā;
Candato sasamicchāmi,
taṃ me ohara kesavā”ti.
“So nūna madhuraṃ ñāti,
jīvitaṃ vijahissasi;
Apatthiyaṃ patthayasi,
candato sasamicchasī”ti.
“Evañce kaṇha jānāsi,
yathaññamanusāsasi;
Kasmā pure mataṃ puttaṃ,
ajjāpi manusocasi.
Na yaṃ labbhā manussena,
amanussena vā pana;
Jāto me mā mari putto,
kuto labbhā alabbhiyaṃ.
Na mantā mūlabhesajjā,
osadhehi dhanena vā;
Sakkā ānayituṃ kaṇha,
yaṃ petamanusocasi.
Mahaddhanā mahābhogā,
raṭṭhavantopi khattiyā;
Pahūtadhanadhaññāse,
tepi no ajarāmarā.
Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Ete caññe ca jātiyā,
tepi no ajarāmarā.
Ye mantaṃ parivattenti,
chaḷaṅgaṃ brahmacintitaṃ;
Ete caññe ca vijjāya,
tepi no ajarāmarā.
Isayo vāpi ye santā,
saññatattā tapassino;
Sarīraṃ tepi kālena,
vijahanti tapassino.
Bhāvitattā arahanto,
katakiccā anāsavā;
Nikkhipanti imaṃ dehaṃ,
puññapāpaparikkhayā”ti.
“Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.
Abbahī vata me sallaṃ,
sokaṃ hadayanissitaṃ;
Yo me sokaparetassa,
puttasokaṃ apānudi.
Svāhaṃ abbūḷhasallosmi,
sītibhūtosmi nibbuto;
Na socāmi na rodāmi,
tava sutvāna bhātika”.
Evaṃ karonti sappaññā,
ye honti anukampakā;
Nivattayanti sokamhā,
ghaṭo jeṭṭhaṃva bhātaraṃ.
Yassa etādisā honti,
amaccā paricārakā;
Subhāsitena anventi,
ghaṭo jeṭṭhaṃva bhātaranti.
Kaṇhapetavatthu chaṭṭhaṃ.