Comments
Loading Comment Form...
Loading Comment Form...
“Āhutiṃ yiṭṭhukāmohaṃ,
paṭiyādetvāna bhojanaṃ;
Brāhmaṇe paṭimānento,
visāle māḷake ṭhito.
Athaddasāsiṃ sambuddhaṃ,
piyadassiṃ mahāyasaṃ;
Sabbalokavinetāraṃ,
sayambhuṃ aggapuggalaṃ.
Bhagavantaṃ jutimantaṃ,
sāvakehi purakkhataṃ;
Ādiccamiva rocantaṃ,
rathiyaṃ paṭipannakaṃ.
Añjaliṃ paggahetvāna,
sakaṃ cittaṃ pasādayiṃ;
Manasāva nimantesiṃ,
‘āgacchatu mahāmuni’.
Mama saṅkappamaññāya,
satthā loke anuttaro;
Khīṇāsavasahassehi,
mama dvāraṃ upāgami.
Namo te purisājañña,
namo te purisuttama;
Pāsādaṃ abhirūhitvā,
sīhāsane nisīdataṃ.
Danto dantaparivāro,
tiṇṇo tārayataṃ varo;
Pāsādaṃ abhirūhitvā,
nisīdi pavarāsane.
Yaṃ me atthi sake gehe,
āmisaṃ paccupaṭṭhitaṃ;
Tāhaṃ buddhassa pādāsiṃ,
pasanno sehi pāṇibhi.
Pasannacitto sumano,
vedajāto katañjalī;
Buddhaseṭṭhaṃ namassāmi,
aho buddhassuḷāratā.
Aṭṭhannaṃ payirūpāsataṃ,
bhuñjaṃ khīṇāsavā bahū;
Tuyheveso ānubhāvo,
saraṇaṃ taṃ upemahaṃ.
Piyadassī ca bhagavā,
lokajeṭṭho narāsabho;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Yo so saṃghaṃ abhojesi,
ujubhūtaṃ samāhitaṃ;
Tathāgatañca sambuddhaṃ,
suṇātha mama bhāsato.
Sattavīsatikkhattuṃ so,
devarajjaṃ karissati;
Sakakammābhiraddho so,
devaloke ramissati.
Dasa aṭṭha cakkhattuṃ so,
cakkavattī bhavissati;
Pathabyā rajjaṃ pañcasataṃ,
vasudhaṃ āvasissati’.
Araññavanamoggayha,
kānanaṃ byagghasevitaṃ;
Padhānaṃ padahitvāna,
kilesā jhāpitā mayā.
Aṭṭhārase kappasate,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
bhattadānassidaṃ phalaṃ.
Paṭisambhidā catasso,
Vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
_Kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā sumaṅgalo thero imā gāthāyo abhāsitthāti.
Sumaṅgalattherassāpadānaṃ dasamaṃ.
Tassuddānaṃ
Sīhāsanī ekathambhī,
nando ca cūḷapanthako;
Pilindarāhulo ceva,
vaṅganto raṭṭhapālako.
Sopāko maṅgalo ceva,
daseva dutiye vagge;
Satañca aṭṭhatiṃsa ca,
gāthā cettha pakāsitā.
Sīhāsaniyavaggo dutiyo.