Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarabuddhassa,
ājānīyamadāsahaṃ;
Niyyādetvāna sambuddhe,
agamāsiṃ sakaṃ gharaṃ.
Devalo nāma nāmena,
satthuno aggasāvako;
Varadhammassa dāyādo,
āgacchi mama santikaṃ.
Sapattabhāro bhagavā,
ājāneyyo na kappati;
Tava saṅkappamaññāya,
adhivāsesi cakkhumā.
Agghāpetvā vātajavaṃ,
sindhavaṃ sīghavāhanaṃ;
Padumuttarabuddhassa,
khamanīyamadāsahaṃ.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Khamanīyaṃ vātajavaṃ,
cittaṃ nibbattate mama.
Lābhaṃ tesaṃ suladdhaṃva,
ye labhantupasampadaṃ;
Punapi payirupāseyyaṃ,
buddho loke sace bhave.
Aṭṭhavīsatikkhattuṃhaṃ,
rājā āsiṃ mahabbalo;
Cāturanto vijitāvī,
jambusaṇḍassa issaro.
Idaṃ pacchimakaṃ mayhaṃ,
carimo vattate bhavo;
Pattosmi acalaṃ ṭhānaṃ,
hitvā jayaparājayaṃ.
Catutiṃsasahassamhi,
mahātejosi khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā opavayho thero imā gāthāyo abhāsitthāti.
Opavayhattherassāpadānaṃ pañcamaṃ.