Comments
Loading Comment Form...
Loading Comment Form...
Arūpāvacaraṃ kusalaṃ dhammaṃ paṭicca arūpāvacaro kusalo dhammo uppajjati hetupaccayā.
Naarūpāvacaraṃ kusalaṃ dhammaṃ paṭicca naarūpāvacaro kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā dve, ārammaṇe dve…pe… avigate dve. (Saṃkhittaṃ.)
Naadhipatiyā dve…pe… naāsevane ekaṃ…pe… navippayutte dve. (Saṃkhittaṃ. Sahajātavārādi vitthāretabbo.)
Arūpāvacaro kusalo dhammo arūpāvacarassa kusalassa dhammassa hetupaccayena paccayo.
Naarūpāvacaro kusalo dhammo naarūpāvacarassa kusalassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā dve, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi…pe… sahajāte dve…pe… upanissaye cattāri, āsevane tīṇi, kamme dve…pe… atthiyā dve, natthiyā tīṇi…pe… avigate dve. (Saṃkhittaṃ.)
Naarūpāvacaraṃ akusalaṃ dhammaṃ paṭicca naarūpāvacaro akusalo dhammo uppajjati hetupaccayā… ekaṃ. (Sabbattha ekaṃ, saṃkhittaṃ.)
Arūpāvacaraṃ abyākataṃ dhammaṃ paṭicca arūpāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.
Naarūpāvacaraṃ abyākataṃ dhammaṃ paṭicca naarūpāvacaro abyākato dhammo uppajjati hetupaccayā.
Arūpāvacaraṃ abyākatañca naarūpāvacaraṃ abyākatañca dhammaṃ paṭicca naarūpāvacaro abyākato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca…pe… avigate pañca. (Saṃkhittaṃ.)
Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā dve…pe… napurejāte cattāri, napacchājāte naāsevane pañca, nakamme dve, navipāke pañca, naāhāre ekaṃ…pe… navippayutte dve…pe… novigate tīṇi. (Saṃkhittaṃ. Sahajātavārādi vitthāretabbo.)
Arūpāvacaro abyākato dhammo arūpāvacarassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.
Naarūpāvacaro abyākato dhammo naarūpāvacarassa abyākatassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā cattāri, ārammaṇe tīṇi (arūpāvacaramūle dve, naarūpāvacare ekaṃ), adhipatiyā cattāri (arūpāvacaramūle tīṇi, naarūpe ekaṃ), anantare cattāri…pe… sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane tīṇi, kamme cattāri, vipāke dve…pe… sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri…pe… avigate satta. (Saṃkhittaṃ.)