Comments
Loading Comment Form...
Loading Comment Form...
“Petāni bhoti puttāni,
khādamānā tuvaṃ pure;
Tuvaṃ divā ca ratto ca,
atīva paritappasi.
Sājja sabbāni khāditvā,
sataputtāni brāhmaṇī;
Vāseṭṭhi kena vaṇṇena,
na bāḷhaṃ paritappasi”.
“Bahūni puttasatāni,
ñātisaṅghasatāni ca;
Khāditāni atītaṃse,
mama tuyhañca brāhmaṇa.
Sāhaṃ nissaraṇaṃ ñatvā,
jātiyā maraṇassa ca;
Na socāmi na rodāmi,
na cāpi paritappayiṃ”.
“Abbhutaṃ vata vāseṭṭhi,
vācaṃ bhāsasi edisiṃ;
Kassa tvaṃ dhammamaññāya,
giraṃ bhāsasi edisiṃ”.
“Esa brāhmaṇa sambuddho,
nagaraṃ mithilaṃ pati;
Sabbadukkhappahānāya,
dhammaṃ desesi pāṇinaṃ.
Tassa brahme arahato,
dhammaṃ sutvā nirūpadhiṃ;
Tattha viññātasaddhammā,
puttasokaṃ byapānudiṃ”.
“So ahampi gamissāmi,
nagaraṃ mithilaṃ pati;
Appeva maṃ so bhagavā,
sabbadukkhā pamocaye”.
Addasa brāhmaṇo buddhaṃ,
vippamuttaṃ nirūpadhiṃ;
Svassa dhammamadesesi,
muni dukkhassa pāragū.
Dukkhaṃ dukkhasamuppādaṃ,
dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ,
dukkhūpasamagāminaṃ.
Tattha viññātasaddhammo,
pabbajjaṃ samarocayi;
Sujāto tīhi rattīhi,
tisso vijjā aphassayi.
“Ehi sārathi gacchāhi,
rathaṃ niyyādayāhimaṃ;
Ārogyaṃ brāhmaṇiṃ vajja,
‘pabbaji dāni brāhmaṇo;
Sujāto tīhi rattīhi,
tisso vijjā aphassayi’”.
Tato ca rathamādāya,
sahassañcāpi sārathi;
Ārogyaṃ brāhmaṇiṃvoca,
“pabbaji dāni brāhmaṇo;
Sujāto tīhi rattīhi,
tisso vijjā aphassayi”.
“Etañcāhaṃ assarathaṃ,
sahassañcāpi sārathi;
Tevijjaṃ brāhmaṇaṃ sutvā,
puṇṇapattaṃ dadāmi te”.
“Tuyheva hotvassaratho,
sahassañcāpi brāhmaṇi;
Ahampi pabbajissāmi,
varapaññassa santike”.
“Hatthī gavassaṃ maṇikuṇḍalañca,
Phītañcimaṃ gahavibhavaṃ pahāya;
Pitā pabbajito tuyhaṃ,
Bhuñja bhogāni sundarī;
Tuvaṃ dāyādikā kule”.
“Hatthī gavassaṃ maṇikuṇḍalañca,
Rammaṃ cimaṃ gahavibhavaṃ pahāya;
Pitā pabbajito mayhaṃ,
Puttasokena aṭṭito;
Ahampi pabbajissāmi,
Bhātusokena aṭṭitā”.
“So te ijjhatu saṅkappo,
yaṃ tvaṃ patthesi sundarī;
Uttiṭṭhapiṇḍo uñcho ca,
paṃsukūlañca cīvaraṃ;
Etāni abhisambhontī,
paraloke anāsavā”.
“Sikkhamānāya me ayye,
dibbacakkhu visodhitaṃ;
Pubbenivāsaṃ jānāmi,
yattha me vusitaṃ pure.
Tuvaṃ nissāya kalyāṇi,
theri saṃghassa sobhane;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Anujānāhi me ayye,
icche sāvatthi gantave;
Sīhanādaṃ nadissāmi,
buddhaseṭṭhassa santike”.
“Passa sundari satthāraṃ,
hemavaṇṇaṃ harittacaṃ;
Adantānaṃ dametāraṃ,
sambuddhamakutobhayaṃ”.
“Passa sundarimāyantiṃ,
vippamuttaṃ nirūpadhiṃ;
Vītarāgaṃ visaṃyuttaṃ,
katakiccamanāsavaṃ.
Bārāṇasito nikkhamma,
tava santikamāgatā;
Sāvikā te mahāvīra,
pāde vandati sundarī.
Tuvaṃ buddho tuvaṃ satthā,
tuyhaṃ dhītāmhi brāhmaṇa;
Orasā mukhato jātā,
katakiccā anāsavā”.
“Tassā te svāgataṃ bhadde,
tato te adurāgataṃ;
Evañhi dantā āyanti,
satthu pādāni vandikā;
Vītarāgā visaṃyuttā,
katakiccā anāsavā”.
… Sundarī therī… .