Comments
Loading Comment Form...
Loading Comment Form...
“Candabhāgānadītīre,
ahosiṃ kinnaro tadā;
Addasaṃ virajaṃ buddhaṃ,
sayambhuṃ aparājitaṃ.
Pasannacitto sumano,
vedajāto katañjalī;
Gahetvā ajjunaṃ pupphaṃ,
sayambhuṃ abhipūjayiṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā kinnaraṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Chattiṃsakkhattuṃ devindo,
devarajjamakārayiṃ;
Dasakkhattuṃ cakkavattī,
mahārajjamakārayiṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Sukhette vappitaṃ bījaṃ,
sayambhumhi aho mama.
Kusalaṃ vijjate mayhaṃ,
pabbajiṃ anagāriyaṃ;
Pūjāraho ahaṃ ajja,
sakyaputtassa sāsane.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ajjunapupphiyo thero imā gāthāyo abhāsitthāti.
Ajjunapupphiyattherassāpadānaṃ chaṭṭhaṃ.