Comments
Loading Comment Form...
Loading Comment Form...
Brahmalokā cavitvāna,
devaputto mahiddhiko;
Rañño putto udapādi,
sabbakāmasamiddhisu.
Kāmā vā kāmasaññā vā,
brahmaloke na vijjati;
Svāssu tāyeva saññāya,
kāmehi vijigucchatha.
Tassa cantepure āsi,
jhānāgāraṃ sumāpitaṃ;
So tattha paṭisallīno,
eko rahasi jhāyatha.
Sa rājā paridevesi,
puttasokena aṭṭito;
“Ekaputto cayaṃ mayhaṃ,
na ca kāmāni bhuñjati.
Ko nu khvettha upāyo so,
ko vā jānāti kiñcanaṃ;
Yo me puttaṃ palobheyya,
yathā kāmāni patthaye”.
Ahu kumārī tattheva,
vaṇṇarūpasamāhitā;
Kusalā naccagītassa,
vādite ca padakkhiṇā.
Sā tattha upasaṅkamma,
rājānaṃ etadabravi;
“Ahaṃ kho naṃ palobheyyaṃ,
sace bhattā bhavissati”.
Taṃ tathāvādiniṃ rājā,
kumāriṃ etadabravi;
“Tvaññeva naṃ palobhehi,
tava bhattā bhavissati”.
Sā ca antepuraṃ gantvā,
bahuṃ kāmupasaṃhitaṃ;
Hadayaṅgamā pemanīyā,
citrā gāthā abhāsatha.
Tassā ca gāyamānāya,
saddaṃ sutvāna nāriyā;
Kāmacchandassa uppajji,
janaṃ so paripucchatha.
“Kasseso saddo ko vā so,
bhaṇati uccāvacaṃ bahuṃ;
Hadayaṅgamaṃ pemanīyaṃ,
aho kaṇṇasukhaṃ mama”.
“Esā kho pamadā deva,
khiḍḍā esā anappikā;
Sace tvaṃ kāme bhuñjeyya,
bhiyyo bhiyyo chādeyyu taṃ”.
“Iṅgha āgacchatorena,
avidūramhi gāyatu;
Assamassa samīpamhi,
santike mayhaṃ gāyatu”.
Tirokuṭṭamhi gāyitvā,
jhānāgāramhi pāvisi;
Bandhi naṃ anupubbena,
āraññamiva kuñjaraṃ.
Tassa kāmarasaṃ ñatvā,
issādhammo ajāyatha;
“Ahameva kāme bhuñjeyyaṃ,
mā añño puriso ahu”.
Tato asiṃ gahetvāna,
purise hantuṃ upakkami;
“Ahameveko bhuñjissaṃ,
mā añño puriso siyā”.
Tato jānapadā sabbe,
vikkandiṃsu samāgatā;
“Putto tyāyaṃ mahārāja,
janaṃ heṭhetyadūsakaṃ”.
Tañca rājā vivāhesi,
samhā raṭṭhā ca khattiyo;
“Yāvatā vijitaṃ mayhaṃ,
na te vatthabba tāvade”.
Tato so bhariyamādāya,
samuddaṃ upasaṅkami;
Paṇṇasālaṃ karitvāna,
vanamuñchāya pāvisi.
Athettha isi māgacchi,
samuddaṃ uparūpari;
So tassa gehaṃ pāvekkhi,
bhattakāle upaṭṭhite.
Tañca bhariyā palobhesi,
passa yāva sudāruṇaṃ;
Cuto so brahmacariyamhā,
iddhiyā parihāyatha.
Rājaputto ca uñchāto,
vanamūlaphalaṃ bahuṃ;
Sāyaṃ kājena ādāya,
assamaṃ upasaṅkami.
Isī ca khattiyaṃ disvā,
samuddaṃ upasaṅkami;
“Vehāyasaṃ gamissan”ti,
sīdate so mahaṇṇave.
Khattiyo ca isiṃ disvā,
sīdamānaṃ mahaṇṇave;
Tasseva anukampāya,
imā gāthā abhāsatha.
“Abhijjamāne vārismiṃ,
sayaṃ āgamma iddhiyā;
Missībhāvitthiyā gantvā,
saṃsīdasi mahaṇṇave.
Āvaṭṭanī mahāmāyā,
brahmacariyavikopanā;
Sīdanti naṃ viditvāna,
ārakā parivajjaye.
Analā mudusambhāsā,
duppūrā tā nadīsamā;
Sīdanti naṃ viditvāna,
ārakā parivajjaye.
Yaṃ etā upasevanti,
chandasā vā dhanena vā;
Jātavedova saṃ ṭhānaṃ,
khippaṃ anudahanti naṃ”.
Khattiyassa vaco sutvā,
isissa nibbidā ahu;
Laddhā porāṇakaṃ maggaṃ,
gacchate so vihāyasaṃ.
Khattiyo ca isiṃ disvā,
gacchamānaṃ vihāyasaṃ;
Saṃvegaṃ alabhī dhīro,
pabbajjaṃ samarocayi.
Tato so pabbajitvāna,
kāmarāgaṃ virājayi;
Kāmarāgaṃ virājetvā,
brahmalokūpago ahūti.
Mahāpalobhanajātakaṃ ekādasamaṃ.