Comments
Loading Comment Form...
Loading Comment Form...
Niyataṃ kusalaṃ dhammaṃ paṭicca niyato kusalo dhammo uppajjati hetupaccayā.
Aniyataṃ kusalaṃ dhammaṃ paṭicca aniyato kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā dve, ārammaṇe dve…pe… avigate dve. (Saṃkhittaṃ. Lokiyadukakusalasadisaṃ. Sahajātavārampi…pe… pañhāvārampi vitthāretabbaṃ.)
Niyataṃ akusalaṃ dhammaṃ paṭicca niyato akusalo dhammo uppajjati hetupaccayā.
Aniyataṃ akusalaṃ dhammaṃ paṭicca aniyato akusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā dve, ārammaṇe dve (sabbattha dve), avigate dve. (Saṃkhittaṃ.)
Nahetuyā ekaṃ, naadhipatiyā dve, napurejāte ekaṃ…pe… nakamme dve…pe… navippayutte ekaṃ. (Saṃkhittaṃ. Sahajātavārādi vitthāretabbo.)
Niyato akusalo dhammo niyatassa akusalassa dhammassa hetupaccayena paccayo.
Aniyato akusalo dhammo aniyatassa akusalassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā dve, ārammaṇe tīṇi, adhipatiyā dve (niyate sahajātādhipati, dutiye ārammaṇādhipati sahajātādhipati), anantare dve…pe… nissaye dve, upanissaye tīṇi, āsevane dve, kamme dve…pe… avigate dve. (Saṃkhittaṃ.)
Aniyataṃ abyākataṃ dhammaṃ paṭicca aniyato abyākato dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ. Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)