Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammāna pāragū;
Catusaccaṃ pakāsento,
santāresi bahuṃ janaṃ.
Ahaṃ tena samayena,
jaṭilo uggatāpano;
Dhunanto vākacīrāni,
gacchāmi ambare tadā.
Buddhaseṭṭhassa upari,
gantuṃ na visahāmahaṃ;
Pakkhīva selamāsajja,
gamanaṃ na labhāmahaṃ.
Udake vokkamitvāna,
evaṃ gacchāmi ambare;
Na me idaṃ bhūtapubbaṃ,
iriyāpathavikopanaṃ.
Handa metaṃ gavesissaṃ,
appevatthaṃ labheyyahaṃ;
Orohanto antalikkhā,
saddamassosi satthuno.
Sarena rajanīyena,
savanīyena vaggunā;
Aniccataṃ kathentassa,
taññeva uggahiṃ tadā;
Aniccasaññamuggayha,
agamāsiṃ mamassamaṃ.
Yāvatāyuṃ vasitvāna,
tattha kālaṅkato ahaṃ;
Carime vattamānamhi,
saddhammassavanaṃ sariṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tiṃsakappasahassāni,
devaloke ramiṃ ahaṃ;
Ekapaññāsakkhattuñca,
devarajjamakārayiṃ.
Ekavīsatikkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Anubhomi sakaṃ puññaṃ,
sukhitohaṃ bhavābhave;
Anussarāmi taṃ saññaṃ,
saṃsaranto bhavābhave;
Na koṭiṃ paṭivijjhāmi,
nibbānaṃ accutaṃ padaṃ.
Pitugehe nisīditvā,
samaṇo bhāvitindriyo;
Kathaṃsa paridīpento,
aniccatamudāhari.
‘Aniccā vata saṅkhārā,
uppādavayadhammino;
Uppajjitvā nirujjhanti,
tesaṃ vūpasamo sukho’.
Saha gāthaṃ suṇitvāna,
pubbasaññamanussariṃ;
Ekāsane nisīditvā,
arahattamapāpuṇiṃ.
Jātiyā sattavassena,
arahattamapāpuṇiṃ;
Upasampādayī buddho,
dhammassavanassidaṃ phalaṃ.
Satasahassito kappe,
yaṃ dhammamasuṇiṃ tadā;
Duggatiṃ nābhijānāmi,
dhammassavanassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekadhammassavaniyo thero imā gāthāyo abhāsitthāti.
Ekadhammassavaniyattherassāpadānaṃ sattamaṃ.