Comments
Loading Comment Form...
Loading Comment Form...
๐ Na vattabbaṃ—
“buddhassa dinnaṃ mahapphalan”ti? Āmantā. Nanu bhagavā dvipadānaṃ aggo, dvipadānaṃ seṭṭho, dvipadānaṃ pamokkho, dvipadānaṃ uttamo, dvipadānaṃ pavaro asamo asamasamo appaṭisamo appaṭibhāgo appaṭipuggaloti? Āmantā. Hañci bhagavā dvipadānaṃ aggo, dvipadānaṃ seṭṭho, dvipadānaṃ pamokkho, dvipadānaṃ uttamo, dvipadānaṃ pavaro asamo asamasamo appaṭisamo appaṭibhāgo appaṭipuggalo, tena vata re vattabbe—
“buddhassa dinnaṃ mahapphalan”ti.
๐ Na vattabbaṃ—
“buddhassa dinnaṃ mahapphalan”ti? Āmantā. Atthi koci buddhena samasamo— sīlena samādhinā paññāyāti? Natthi. Hañci natthi koci buddhena samasamo— sīlena samādhinā paññāya, tena vata re vattabbe—
“buddhassa dinnaṃ mahapphalan”ti.
๐ Na vattabbaṃ—
“buddhassa dinnaṃ mahapphalan”ti? Āmantā. Nanu vuttaṃ bhagavatā—
“Nayimasmiṃ vā loke parasmiṃ vā pana,
Buddhena seṭṭho ca samo ca vijjati;
Yamāhuneyyānaṃ aggataṃ gato,
Puññatthikānaṃ vipulapphalesinan”ti.
Attheva suttantoti? Āmantā. Tena hi buddhassa dinnaṃ mahapphalanti.
Na vattabbaṃ buddhassa dinnaṃ mahapphalantikathā niṭṭhitā.