Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammesu cakkhumā;
Ito satasahassamhi,
kappe uppajji nāyako.
Nāyakānaṃ varo satthā,
guṇāguṇavidū jino;
Kataññū katavedī ca,
titthe yojeti pāṇine.
Sabbaññutena ñāṇena,
tulayitvā dayāsayo;
Deseti pavaraṃ dhammaṃ,
anantaguṇasañcayo.
Sa kadāci mahāvīro,
anantajinasaṃsari;
Deseti madhuraṃ dhammaṃ,
catusaccūpasañhitaṃ.
Sutvāna taṃ dhammavaraṃ,
ādimajjhantasobhanaṃ;
Pāṇasatasahassānaṃ,
dhammābhisamayo ahu.
Ninnāditā tadā bhūmi,
gajjiṃsu ca payodharā;
Sādhukāraṃ pavattiṃsu,
devabrahmanarāsurā.
‘Aho kāruṇiko satthā,
aho saddhammadesanā;
Aho bhavasamuddamhi,
nimugge uddharī jino’.
Evaṃ pavedajātesu,
sanarāmarabrahmasu;
Kulappasādakānaggaṃ,
sāvakaṃ vaṇṇayī jino.
Tadāhaṃ haṃsavatiyaṃ,
jātomaccakule ahuṃ;
Pāsādiko dassaniyo,
pahūtadhanadhaññavā.
Haṃsārāmamupeccāhaṃ,
vanditvā taṃ tathāgataṃ;
Suṇitvā madhuraṃ dhammaṃ,
kāraṃ katvā ca tādino.
Nipacca pādamūlehaṃ,
imaṃ vacanamabraviṃ;
‘Kulappasādakānaggo,
yo tayā santhuto mune.
Tādiso homahaṃ vīra,
buddhaseṭṭhassa sāsane’;
Tadā mahākāruṇiko,
siñcanto vāmatena maṃ.
Āha maṃ ‘putta uttiṭṭha,
lacchase taṃ manorathaṃ;
Kathaṃ nāma jine kāraṃ,
katvāna viphalo siyā.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Udāyi nāma nāmena,
hessati satthu sāvako’.
Taṃ sutvā mudito hutvā,
yāvajīvaṃ tadā jinaṃ;
Mettacitto paricariṃ,
paccayehi vināyakaṃ.
Tena kammavipākena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Pacchime ca bhave dāni,
ramme kapilavatthave;
Jāto mahāmaccakule,
suddhodanamahīpate.
Tadā ajāyi siddhattho,
ramme lumbinikānane;
Hitāya sabbalokassa,
sukhāya ca narāsabho.
Tadaheva ahaṃ jāto,
saha teneva vaḍḍhito;
Piyo sahāyo dayito,
viyatto nītikovido.
Ekūnatiṃso vayasā,
nikkhamitvā agārato;
Chabbassaṃ vītināmetvā,
āsi buddho vināyako.
Jetvā sasenakaṃ māraṃ,
khepayitvāna āsave;
Bhavaṇṇavaṃ taritvāna,
buddho āsi sadevake.
Isivhayaṃ gamitvāna,
vinetvā pañcavaggiye;
Tato vinesi bhagavā,
gantvā gantvā tahiṃ tahiṃ.
Veneyye vinayanto so,
saṅgaṇhanto sadevakaṃ;
Upecca magadhe giriṃ,
viharittha tadā jino.
Tadā suddhodanenāhaṃ,
bhūmipālena pesito;
Gantvā disvā dasabalaṃ,
pabbajitvārahā ahuṃ.
Tadā mahesiṃ yācitvā,
pāpayiṃ kapilavhayaṃ;
Tato purāhaṃ gantvāna,
pasādesiṃ mahākulaṃ.
Jino tasmiṃ guṇe tuṭṭho,
maṃ mahāparisāya so;
Kulappasādakānaggaṃ,
paññāpesi vināyako.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti.
Kāḷudāyittherassāpadānaṃ chaṭṭhaṃ.