Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammesu cakkhumā;
Ito satasahassamhi,
kappe uppajji nāyako.
Sīhahanu brahmagiro,
haṃsadundubhinissano;
Nāgavikkantagamano,
candasūrādikappabho.
Mahāmatī mahāvīro,
mahājhāyī mahābalo;
Mahākāruṇiko nātho,
mahātamapanūdano.
Sa kadāci tilokaggo,
veneyyaṃ vinayaṃ bahuṃ;
Dhammaṃ desesi sambuddho,
sattāsayavidū muni.
Jhāyiṃ jhānarataṃ vīraṃ,
upasantaṃ anāvilaṃ;
Vaṇṇayanto parisatiṃ,
tosesi janataṃ jino.
Tadāhaṃ haṃsavatiyaṃ,
brāhmaṇo vedapāragū;
Dhammaṃ sutvāna mudito,
taṃ ṭhānamabhipatthayiṃ.
Tadā jino viyākāsi,
saṃghamajjhe vināyako;
‘Mudito hohi tvaṃ brahme,
lacchase taṃ manorathaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Revato nāma nāmena,
hessati satthu sāvako’.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Pacchime ca bhave dāni,
jātohaṃ koliye pure;
Khattiye kulasampanne,
iddhe phīte mahaddhane.
Yadā kapilavatthusmiṃ,
buddho dhammamadesayi;
Tadā pasanno sugate,
pabbajiṃ anagāriyaṃ.
Kaṅkhā me bahulā āsi,
kappākappe tahiṃ tahiṃ;
Sabbaṃ taṃ vinayī buddho,
desetvā dhammamuttamaṃ.
Tatohaṃ tiṇṇasaṃsāro,
sadā jhānasukhe rato;
Viharāmi tadā buddho,
maṃ disvā etadabravi.
‘Yā kāci kaṅkhā idha vā huraṃ vā,
Sakavediyā vā paravediyā vā;
Ye jhāyino tā pajahanti sabbā,
Ātāpino brahmacariyaṃ carantā’.
Satasahasse kataṃ kammaṃ,
phalaṃ dassesi me idha;
Sumutto saravegova,
kilese jhāpayiṃ mama.
Tato jhānarataṃ disvā,
buddho lokantagū muni;
Jhāyīnaṃ bhikkhūnaṃ aggo,
paññāpeti mahāmati.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kaṅkhārevato thero imā gāthāyo abhāsitthāti.
Kaṅkhārevatattherassāpadānaṃ dutiyaṃ.