3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Uddiṭṭhā kho, ayyāyo, sattarasa saṃghādisesā dhammā— nava paṭhamāpattikā, aṭṭha yāvatatiyakā. Yesaṃ bhikkhunī aññataraṃ vā aññataraṃ vā āpajjati, tāya bhikkhuniyā ubhatosaṃghe pakkhamānattaṃ caritabbaṃ. Ciṇṇamānattā bhikkhunī yattha siyā vīsatigaṇo bhikkhunisaṃgho tattha sā bhikkhunī abbhetabbā. Ekāyapi ce ūno vīsatigaṇo bhikkhunisaṃgho taṃ bhikkhuniṃ abbheyya. Sā ca bhikkhunī anabbhitā, tā ca bhikkhuniyo gārayhā, ayaṃ tattha sāmīci.
Tatthāyyāyo pucchāmi—
“kaccittha parisuddhā”? Dutiyampi pucchāmi—
“kaccittha parisuddhā”? Tatiyampi pucchāmi—
“kaccittha parisuddhā”? Parisuddhetthāyyāyo, tasmā tuṇhī, evametaṃ dhārayāmīti.
Sattarasakaṃ niṭṭhitaṃ.
Bhikkhunivibhaṅge saṃghādisesakaṇḍaṃ niṭṭhitaṃ.