Comments
Loading Comment Form...
Loading Comment Form...
“Himavantassāvidūre,
nisabho nāma pabbato;
Assamo sukato mayhaṃ,
paṇṇasālā sumāpitā.
Kosiyo nāma nāmena,
jaṭilo uggatāpano;
Ekākiyo adutiyo,
vasāmi nisabhe tadā.
Phalaṃ mūlañca paṇṇañca,
na bhuñjāmi ahaṃ tadā;
Pavattaṃva supātāhaṃ,
upajīvāmi tāvade.
Nāhaṃ kopemi ājīvaṃ,
cajamānopi jīvitaṃ;
Ārādhemi sakaṃ cittaṃ,
vivajjemi anesanaṃ.
Rāgūpasaṃhitaṃ cittaṃ,
yadā uppajjate mama;
Sayaṃva paccavekkhāmi,
ekaggo taṃ damemahaṃ.
‘Rajjase rajjanīye ca,
dussanīye ca dussase;
Muyhase mohanīye ca,
nikkhamassu vanā tuvaṃ.
Visuddhānaṃ ayaṃ vāso,
nimmalānaṃ tapassinaṃ;
Mā kho visuddhaṃ dūsesi,
nikkhamassu vanā tuvaṃ.
Agāriko bhavitvāna,
yadā puttaṃ labhissasi;
Ubhopi mā virādhesi,
nikkhamassu vanā tuvaṃ.
Chavālātaṃ yathā kaṭṭhaṃ,
na kvaci kiccakārakaṃ;
Neva gāme araññe vā,
na hi taṃ kaṭṭhasammataṃ.
Chavālātūpamo tvaṃsi,
na gihī nāpi saññato;
Ubhato muttako ajja,
nikkhamassu vanā tuvaṃ.
Siyā nu kho tava etaṃ,
ko pajānāti te idaṃ;
Saddhādhuraṃ vahisi me,
kosajjabahulāya ca.
Jigucchissanti taṃ viññū,
asuciṃ nāgariko yathā;
Ākaḍḍhitvāna isayo,
codayissanti taṃ sadā.
Taṃ viññū pavadissanti,
samatikkantasāsanaṃ;
Saṃvāsaṃ alabhanto hi,
kathaṃ jīvihisi tuvaṃ.
Tidhā pabhinnaṃ mātaṅgaṃ,
kuñjaraṃ saṭṭhihāyanaṃ;
Balī nāgo upagantvā,
yūthā nīharate gajaṃ.
Yūthā vinissaṭo santo,
sukhaṃ sātaṃ na vindati;
Dukkhito vimano hoti,
pajjhāyanto pavedhati.
Tatheva jaṭilā tampi,
nīharissanti dummatiṃ;
Tehi tvaṃ nissaṭo santo,
sukhaṃ sātaṃ na lacchasi.
Divā vā yadi vā rattiṃ,
sokasallasamappito;
Ḍayhasi pariḷāhena,
gajo yūthāva nissaṭo.
Jātarūpaṃ yathā kūṭaṃ,
neva jhāyati katthaci;
Tathā sīlavihīno tvaṃ,
na jhāyissasi katthaci.
Agāraṃ vasamānopi,
kathaṃ jīvihisi tuvaṃ;
Mattikaṃ pettikañcāpi,
natthi te nihitaṃ dhanaṃ.
Sayaṃ kammaṃ karitvāna,
gatte sedaṃ pamocayaṃ;
Evaṃ jīvihisi gehe,
sādhu te taṃ na ruccati.
Evāhaṃ tattha vāremi,
saṃkilesagataṃ manaṃ;
Nānādhammakathaṃ katvā,
pāpā cittaṃ nivārayiṃ’.
Evaṃ me viharantassa,
appamādavihārino;
Tiṃsavassasahassāni,
vipine me atikkamuṃ.
Appamādarataṃ disvā,
uttamatthaṃ gavesakaṃ;
Padumuttarasambuddho,
āgacchi mama santikaṃ.
Timbarūsakavaṇṇābho,
appameyyo anūpamo;
Rūpenāsadiso buddho,
ākāse caṅkamī tadā.
Suphullo sālarājāva,
vijjūvabbhaghanantare;
Ñāṇenāsadiso buddho,
ākāse caṅkamī tadā.
Sīharājāvasambhīto,
gajarājāva dappito;
Lāsito byaggharājāva,
ākāse caṅkamī tadā.
Siṅgīnikkhasavaṇṇābho,
khadiraṅgārasannibho;
Maṇi yathā jotiraso,
ākāse caṅkamī tadā.
Visuddhakelāsanibho,
puṇṇamāyeva candimā;
Majjhanhikeva sūriyo,
ākāse caṅkamī tadā.
Disvā nabhe caṅkamantaṃ,
evaṃ cintesahaṃ tadā;
‘Devo nu kho ayaṃ satto,
udāhu manujo ayaṃ.
Na me suto vā diṭṭho vā,
mahiyā ediso naro;
Api mantapadaṃ atthi,
ayaṃ satthā bhavissati’.
Evāhaṃ cintayitvāna,
sakaṃ cittaṃ pasādayiṃ;
Nānāpupphañca gandhañca,
sannipātesahaṃ tadā.
Pupphāsanaṃ paññapetvā,
sādhucittaṃ manoramaṃ;
Narasārathinaṃ aggaṃ,
idaṃ vacanamabraviṃ.
‘Idaṃ me āsanaṃ vīra,
paññattaṃ tavanucchavaṃ;
Hāsayanto mamaṃ cittaṃ,
nisīda kusumāsane’.
Nisīdi tattha bhagavā,
asambhītova kesarī;
Sattarattindivaṃ buddho,
pavare kusumāsane.
Namassamāno aṭṭhāsiṃ,
sattarattindivaṃ ahaṃ;
Vuṭṭhahitvā samādhimhā,
satthā loke anuttaro;
Mama kammaṃ pakittento,
idaṃ vacanamabravi.
‘Bhāvehi buddhānussatiṃ,
bhāvanānamanuttaraṃ;
Imaṃ satiṃ bhāvayitvā,
pūrayissasi mānasaṃ.
Tiṃsakappasahassāni,
devaloke ramissasi;
Asītikkhattuṃ devindo,
devarajjaṃ karissasi;
Sahassakkhattuṃ cakkavattī,
rājā raṭṭhe bhavissasi.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Anubhossasi taṃ sabbaṃ,
buddhānussatiyā phalaṃ.
Bhavābhave saṃsaranto,
mahābhogaṃ labhissasi;
Bhoge te ūnatā natthi,
buddhānussatiyā phalaṃ.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Asītikoṭiṃ chaḍḍetvā,
dāse kammakare bahū;
Gotamassa bhagavato,
sāsane pabbajissasi.
Ārādhayitvā sambuddhaṃ,
gotamaṃ sakyapuṅgavaṃ;
Subhūti nāma nāmena,
hessati satthu sāvako.
Bhikkhusaṃghe nisīditvā,
dakkhiṇeyyaguṇamhi taṃ;
Tathāraṇavihāre ca,
dvīsu agge ṭhapessati’.
Idaṃ vatvāna sambuddho,
jalajuttamanāmako;
Nabhaṃ abbhuggamī vīro,
haṃsarājāva ambare.
Sāsito lokanāthena,
namassitvā tathāgataṃ;
Sadā bhāvemi mudito,
buddhānussatimuttamaṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsaṃ agacchahaṃ.
Asītikkhattuṃ devindo,
devarajjamakārayiṃ;
Sahassakkhattuṃ rājā ca,
cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Anubhomi susampattiṃ,
buddhānussatiyā phalaṃ.
Bhavābhave saṃsaranto,
mahābhogaṃ labhāmahaṃ;
Bhoge me ūnatā natthi,
buddhānussatiyā phalaṃ.
Satasahassito kappe,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
buddhānussatiyā phalaṃ.
Paṭisambhidā catasso,
vimokkhāpi ca aṭṭhime;
Chaḷabhiññā sacchikatā,
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā subhūti thero imā gāthāyo abhāsitthāti.
Subhūtittherassāpadānaṃ paṭhamaṃ.