Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena visākhāya migāramātuyā kocideva attho raññe pasenadimhi kosale paṭibaddho hoti. Taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīreti.
Atha kho visākhā migāramātā divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca—
“handa kuto nu tvaṃ, visākhe, āgacchasi divā divassā”ti?
“Idha me, bhante, kocideva attho raññe pasenadimhi kosale paṭibaddho; taṃ rājā pasenadi kosalo na yathādhippāyaṃ tīretī”ti.
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi—
“Sabbaṃ paravasaṃ dukkhaṃ,
sabbaṃ issariyaṃ sukhaṃ;
Sādhāraṇe vihaññanti,
_yogā hi duratikkamā”ti. _
Navamaṃ.