Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho tāyano devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho tāyano devaputto bhagavato santike imā gāthāyo abhāsi—
“Chinda sotaṃ parakkamma,
kāme panuda brāhmaṇa;
Nappahāya munī kāme,
nekattamupapajjati.
Kayirā ce kayirāthenaṃ,
daḷhamenaṃ parakkame;
Sithilo hi paribbājo,
bhiyyo ākirate rajaṃ.
Akataṃ dukkaṭaṃ seyyo,
pacchā tapati dukkaṭaṃ;
Katañca sukataṃ seyyo,
yaṃ katvā nānutappati.
Kuso yathā duggahito,
hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ,
nirayāyūpakaḍḍhati.
Yaṃ kiñci sithilaṃ kammaṃ,
saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ,
na taṃ hoti mahapphalan”ti.
Idamavoca tāyano devaputto; idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti.
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi—
“imaṃ, bhikkhave, rattiṃ tāyano nāma devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhikkhave, tāyano devaputto mama santike imā gāthāyo abhāsi—
‘Chinda sotaṃ parakkamma,
kāme panuda brāhmaṇa;
Nappahāya munī kāme,
nekattamupapajjati.
Kayirā ce kayirāthenaṃ,
daḷhamenaṃ parakkame;
Sithilo hi paribbājo,
bhiyyo ākirate rajaṃ.
Akataṃ dukkaṭaṃ seyyo,
pacchā tapati dukkaṭaṃ;
Katañca sukataṃ seyyo,
yaṃ katvā nānutappati.
Kuso yathā duggahito,
hatthamevānukantati;
Sāmaññaṃ dupparāmaṭṭhaṃ,
nirayāyūpakaḍḍhati.
Yaṃ kiñci sithilaṃ kammaṃ,
saṃkiliṭṭhañca yaṃ vataṃ;
Saṅkassaraṃ brahmacariyaṃ,
na taṃ hoti mahapphalan’ti.
Idamavoca, bhikkhave, tāyano devaputto, idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. Uggaṇhātha, bhikkhave, tāyanagāthā; pariyāpuṇātha, bhikkhave, tāyanagāthā; dhāretha, bhikkhave, tāyanagāthā. Atthasaṃhitā, bhikkhave, tāyanagāthā ādibrahmacariyikā”ti.