Comments
Loading Comment Form...
Loading Comment Form...
“Sare hatthehi bhañjitvā,
katvāna kuṭimacchisaṃ;
Tena me sarabhaṅgoti,
nāmaṃ sammutiyā ahu.
Na mayhaṃ kappate ajja,
sare hatthehi bhañjituṃ;
Sikkhāpadā no paññattā,
gotamena yasassinā.
Sakalaṃ samattaṃ rogaṃ,
Sarabhaṅgo nāddasaṃ pubbe;
Soyaṃ rogo diṭṭho,
Vacanakarenātidevassa.
Yeneva maggena gato vipassī,
Yeneva maggena sikhī ca vessabhū;
Kakusandhakoṇāgamano ca kassapo,
Tenañjasena agamāsi gotamo.
Vītataṇhā anādānā,
satta buddhā khayogadhā;
Yehāyaṃ desito dhammo,
dhammabhūtehi tādibhi.
Cattāri ariyasaccāni,
anukampāya pāṇinaṃ;
Dukkhaṃ samudayo maggo,
nirodho dukkhasaṅkhayo.
Yasmiṃ nivattate dukkhaṃ,
saṃsārasmiṃ anantakaṃ;
Bhedā imassa kāyassa,
jīvitassa ca saṅkhayā;
Añño punabbhavo natthi,
suvimuttomhi sabbadhī”ti.
… Sarabhaṅgo thero… .
Sattakanipāto niṭṭhito.
Tatruddānaṃ
Sundarasamuddo thero,
thero lakuṇḍabhaddiyo;
Bhaddo thero ca sopāko,
sarabhaṅgo mahāisi;
Sattake pañcakā therā,
gāthāyo pañcatiṃsatīti.