Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Atha kho nandiyo paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho nandiyo paribbājako bhagavantaṃ etadavoca—
“kati nu kho, bho gotama, dhammā bhāvitā bahulīkatā nibbānaṅgamā honti nibbānaparāyanā nibbānapariyosānā”ti?
“Aṭṭhime kho, nandiya, dhammā bhāvitā bahulīkatā nibbānaṅgamā honti nibbānaparāyanā nibbānapariyosānā. Katame aṭṭha? Seyyathidaṃ— sammādiṭṭhi…pe… sammāsamādhi. Ime kho, nandiya, aṭṭha dhammā bhāvitā bahulīkatā nibbānaṅgamā honti nibbānaparāyanā nibbānapariyosānā”ti. Evaṃ vutte, nandiyo paribbājako bhagavantaṃ etadavoca—
“abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
Dasamaṃ.
Avijjāvaggo paṭhamo.
Tassuddānaṃ
Avijjañca upaḍḍhañca,
sāriputto ca brāhmaṇo;
Kimatthiyo ca dve bhikkhū,
vibhaṅgo sūkanandiyāti.