Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ? Idha tathāgato “aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci dhammaṃ atthato upagaccheyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci dhammaṃ atthato upagaccheyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya, ṭhānametaṃ vijjatī”ti pajānāti.
“Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya…pe… arahantaṃ jīvitā voropeyya…pe… paduṭṭhena cittena tathāgatassa lohitaṃ uppādeyya…pe… saṃghaṃ bhindeyya…pe… aññaṃ satthāraṃ uddiseyya…pe… aṭṭhamaṃ bhavaṃ nibbatteyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puthujjano aṭṭhamaṃ bhavaṃ nibbatteyya, ṭhānametaṃ vijjatī”ti pajānāti.
“Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṃ acarimaṃ uppajjeyyuṃ, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya, ṭhānametaṃ vijjatī”ti pajānāti.
“Aṭṭhānametaṃ anavakāso yaṃ itthī arahaṃ assa sammāsambuddho, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puriso arahaṃ assa sammāsambuddho, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavattī, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puriso rājā assa cakkavattī, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ itthī sakkattaṃ kareyya, mārattaṃ kareyya, brahmattaṃ kareyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ puriso sakkattaṃ kareyya, mārattaṃ kareyya, brahmattaṃ kareyya, ṭhānametaṃ vijjatī”ti pajānāti.
“Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritassa…pe… yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritassa…pe… yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī”ti pajānāti.
“Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritassa…pe… yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritassa…pe… yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya, ṭhānametaṃ vijjatī”ti pajānāti.
“Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritasamaṅgī…pe… yaṃ manoduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritasamaṅgī…pe… yaṃ manoduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, ṭhānametaṃ vijjatī”ti pajānāti.
“Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatī”ti pajānāti. “Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritasamaṅgī…pe… yaṃ manosucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya, netaṃ ṭhānaṃ vijjatī”ti pajānāti. “Ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritasamaṅgī…pe… yaṃ manosucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya, ṭhānametaṃ vijjatī”ti pajānāti. “Ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā upādāya taṃ taṃ ṭhānaṃ, ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū appaccayā upādāya taṃ taṃ aṭṭhānan”ti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ.
Tattha katamaṃ tathāgatassa atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato pajānāti—
“atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni upadhisampattipaṭibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni kālasampattipaṭibāḷhāni na vipaccanti. Atthekaccāni pāpakāni kammasamādānāni payogasampattipaṭibāḷhāni na vipaccanti.
Atthekaccāni pāpakāni kammasamādānāni gativipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kammasamādānāni upadhivipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kammasamādānāni kālavipattiṃ āgamma vipaccanti. Atthekaccāni pāpakāni kammasamādānāni payogavipattiṃ āgamma vipaccanti.
Atthekaccāni kalyāṇāni kammasamādānāni gativipattipaṭibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni upadhivipattipaṭibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni kālavipattipaṭibāḷhāni na vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni payogavipattipaṭibāḷhāni na vipaccanti.
Atthekaccāni kalyāṇāni kammasamādānāni gatisampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni upadhisampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni kālasampattiṃ āgamma vipaccanti. Atthekaccāni kalyāṇāni kammasamādānāni payogasampattiṃ āgamma vipaccantī”ti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ tathāgatassa atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ.
Tattha katamaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato “ayaṃ maggo ayaṃ paṭipadā nirayagāmī”ti pajānāti, “ayaṃ maggo ayaṃ paṭipadā tiracchānayonigāmī”ti pajānāti, “ayaṃ maggo ayaṃ paṭipadā pettivisayagāmī”ti pajānāti, “ayaṃ maggo ayaṃ paṭipadā manussalokagāmī”ti pajānāti, “ayaṃ maggo ayaṃ paṭipadā devalokagāmī”ti pajānāti, “ayaṃ maggo ayaṃ paṭipadā nibbānagāmī”ti pajānātīti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ.
Tattha katamaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato khandhanānattaṃ pajānāti, āyatananānattaṃ pajānāti, dhātunānattaṃ pajānāti, anekadhātunānādhātulokanānattaṃ pajānātīti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ tathāgatassa anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇaṃ.
Tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato pajānāti—
“santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā. Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti. Paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti.
Atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu, paṇītādhimuttikā sattā paṇītādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu.
Anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti, paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissantī”ti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ.
Tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato sattānaṃ āsayaṃ pajānāti, anusayaṃ pajānāti, caritaṃ pajānāti, adhimuttiṃ pajānāti, apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti.
Katamo ca sattānaṃ āsayo? “Sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṃ jīvaṃ taṃ sarīran”ti vā, “aññaṃ jīvaṃ aññaṃ sarīran”ti vā, “hoti tathāgato paraṃ maraṇā”ti vā, “na hoti tathāgato paraṃ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṃ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṃ maraṇā”ti vā, iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā. Ete vā pana ubho ante anupagamma idappaccayatā paṭiccasamuppannesu dhammesu anulomikā khanti paṭiladdhā hoti yathābhūtaṃ ñāṇaṃ. Ayaṃ sattānaṃ āsayo. (1)
Katamo ca sattānaṃ anusayo? Sattānusayā— kāmarāgānusayo, paṭighānusayo, mānānusayo, diṭṭhānusayo, vicikicchānusayo, bhavarāgānusayo, avijjānusayo. Yaṃ loke piyarūpaṃ sātarūpaṃ ettha sattānaṃ rāgānusayo anuseti. Yaṃ loke appiyarūpaṃ asātarūpaṃ ettha sattānaṃ paṭighānusayo anuseti. Iti imesu dvīsu dhammesu avijjānupatitā. Tadekaṭṭho māno ca diṭṭhi ca vicikicchā ca daṭṭhabbā. Ayaṃ sattānaṃ anusayo. (2)
Katamañca sattānaṃ caritaṃ? Puññābhisaṅkhāro, apuññābhisaṅkhāro, āneñjābhisaṅkhāro, parittabhūmako vā mahābhūmako vā— idaṃ sattānaṃ caritaṃ. (3)
Katamā ca sattānaṃ adhimutti? Santi sattā hīnādhimuttikā, santi sattā paṇītādhimuttikā. Hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti. Paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti.
Atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu. Paṇītādhimuttikā sattā paṇītādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu.
Anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti. Paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissanti. Ayaṃ sattānaṃ adhimutti. (4)
Katame te sattā mahārajakkhā? Dasa kilesavatthūni— lobho, doso, moho, māno, diṭṭhi, vicikicchā, thinaṃ, uddhaccaṃ, ahirikaṃ, anottappaṃ. Yesaṃ sattānaṃ imāni dasa kilesavatthūni āsevitāni bhāvitāni bahulīkatāni ussadagatāni, ime te sattā mahārajakkhā. (5)
Katame te sattā apparajakkhā? Yesaṃ sattānaṃ imāni dasa kilesavatthūni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni, ime te sattā apparajakkhā. (6)
Katame te sattā mudindriyā? Pañcindriyāni— saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ. Yesaṃ sattānaṃ imāni pañcindriyāni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni, ime te sattā mudindriyā. (7)
Katame te sattā tikkhindriyā? Yesaṃ sattānaṃ imāni pañcindriyāni āsevitāni bhāvitāni bahulīkatāni ussadagatāni, ime te sattā tikkhindriyā. (8)
Katame te sattā dvākārā? Ye te sattā pāpāsayā pāpānusayā pāpacaritā pāpādhimuttikā mahārajakkhā mudindriyā, ime te sattā dvākārā. (9)
Katame te sattā svākārā? Ye te sattā kalyāṇāsayā kalyāṇacaritā kalyāṇādhimuttikā apparajakkhā tikkhindriyā, ime te sattā svākārā. (10)
Katame te sattā duviññāpayā? Ye ca te sattā dvākārā, teva te sattā duviññāpayā. Ye ca te sattā svākārā, teva te sattā suviññāpayā. (11)
Katame te sattā abhabbā? Ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā. (12)
Katame te sattā bhabbā? Ye te sattā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā bhabbāti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ. (13)
Tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ? Jhāyīti cattāro jhāyī. Atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti pacceti, atthekacco jhāyī vipattiṃyeva samānaṃ sampattīti pacceti, atthekacco jhāyī sampattiṃyeva samānaṃ sampattīti pacceti, atthekacco jhāyī vipattiṃyeva samānaṃ vipattīti pacceti— ime cattāro jhāyī.
Aparepi cattāro jhāyī. Atthekacco jhāyī dandhaṃ samāpajjati khippaṃ vuṭṭhāti, atthekacco jhāyī khippaṃ samāpajjati dandhaṃ vuṭṭhāti, atthekacco jhāyī dandhaṃ samāpajjati dandhaṃ vuṭṭhāti, atthekacco jhāyī khippaṃ samāpajjati khippaṃ vuṭṭhāti— ime cattāro jhāyī.
Aparepi cattāro jhāyī. Atthekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ samāpattikusalo; atthekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ samādhikusalo; atthekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ samāpattikusalo ca; atthekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na samādhismiṃ samāpattikusalo— ime cattāro jhāyī.
“Jhānan”ti. Cattāri jhānāni— paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ.
“Vimokkho”ti. Aṭṭha vimokkhā. Rūpī rūpāni passati— ayaṃ paṭhamo vimokkho.
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati— ayaṃ dutiyo vimokkho.
Subhanteva adhimutto hoti— ayaṃ tatiyo vimokkho.
Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā “ananto ākāso”ti ākāsānañcāyatanaṃ upasampajja viharati— ayaṃ catuttho vimokkho.
Sabbaso ākāsānañcāyatanaṃ samatikkamma “anantaṃ viññāṇan”ti viññāṇañcāyatanaṃ upasampajja viharati— ayaṃ pañcamo vimokkho.
Sabbaso viññāṇañcāyatanaṃ samatikkamma “natthi kiñcī”ti ākiñcaññāyatanaṃ upasampajja viharati— ayaṃ chaṭṭho vimokkho.
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati— ayaṃ sattamo vimokkho.
Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati— ayaṃ aṭṭhamo vimokkho.
“Samādhī”ti. Tayo samādhī— savitakkasavicāro samādhi, avitakkavicāramatto samādhi, avitakkaavicāro samādhi.
“Samāpattī”ti. Nava anupubbavihārasamāpattiyo— paṭhamajjhānasamāpatti, dutiyajjhānasamāpatti, tatiyajjhānasamāpatti, catutthajjhānasamāpatti, ākāsānañcāyatanasamāpatti, viññāṇañcāyatanasamāpatti, ākiñcaññāyatanasamāpatti, nevasaññānāsaññāyatanasamāpatti, saññāvedayitanirodhasamāpatti.
“Saṃkilesan”ti hānabhāgiyo dhammo. “Vodānan”ti visesabhāgiyo dhammo. “Vuṭṭhānan”ti. Vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānanti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṃkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ.
Tattha katamaṃ tathāgatassa pubbenivāsānussati yathābhūtaṃ ñāṇaṃ? Idha tathāgato anekavihitaṃ pubbenivāsaṃ anussarati, seyyathidaṃ— ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe “amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto amutra udapādiṃ; tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhappaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno”ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussaratīti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ tathāgatassa pubbenivāsānussati yathābhūtaṃ ñāṇaṃ.
Tattha katamaṃ tathāgatassa sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti—
“ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā”ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānātīti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ tathāgatassa sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ.
Tattha katamaṃ tathāgatassa āsavānaṃ khayaṃ yathābhūtaṃ ñāṇaṃ? Idha tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti. Yā tattha paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi— idaṃ tathāgatassa āsavānaṃ khayaṃ yathābhūtaṃ ñāṇanti.
Dasakaṃ.
Ñāṇavibhaṅgo niṭṭhito.