3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Satimatī cakkhumatī,
bhikkhunī bhāvitindriyā;
Paṭivijjhi padaṃ santaṃ,
akāpurisasevitaṃ”.
“Kiṃ nu jātiṃ na rocesi,
jāto kāmāni bhuñjati;
Bhuñjāhi kāmaratiyo,
māhu pacchānutāpinī”.
“Jātassa maraṇaṃ hoti,
hatthapādāna chedanaṃ;
Vadhabandhapariklesaṃ,
jāto dukkhaṃ nigacchati.
Atthi sakyakule jāto,
sambuddho aparājito;
So me dhammamadesesi,
jātiyā samatikkamaṃ.
Dukkhaṃ dukkhasamuppādaṃ,
dukkhassa ca atikkamaṃ;
Ariyaṃ caṭṭhaṅgikaṃ maggaṃ,
dukkhūpasamagāminaṃ.
Tassāhaṃ vacanaṃ sutvā,
vihariṃ sāsane ratā;
Tisso vijjā anuppattā,
kataṃ buddhassa sāsanaṃ.
Sabbattha vihatā nandī,
tamokhandho padālito;
Evaṃ jānāhi pāpima,
nihato tvamasi antaka”.
… Upacālā therī… .
Sattakanipāto niṭṭhito.