3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ bhagavā kosalesu viharati ekasālāyaṃ brāhmaṇagāme. Tena kho pana samayena bhagavā mahatiyā gihiparisāya parivuto dhammaṃ deseti.
Atha kho mārassa pāpimato etadahosi—
“ayaṃ kho samaṇo gotamo mahatiyā gihiparisāya parivuto dhammaṃ deseti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā”ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi—
“Netaṃ tava patirūpaṃ,
yadaññamanusāsasi;
Anurodhavirodhesu,
mā sajjittho tadācaran”ti.
“Hitānukampī sambuddho,
yadaññamanusāsati;
Anurodhavirodhehi,
vippamutto tathāgato”ti.
Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.