Comments
Loading Comment Form...
Loading Comment Form...
“Na me diṭṭho ito pubbe, (iccāyasmā sāriputto)
Na suto uda kassaci;
Evaṃ vagguvado satthā,
_Tusitā gaṇimāgato. _
Sadevakassa lokassa,
yathā dissati cakkhumā;
Sabbaṃ tamaṃ vinodetvā,
_ekova ratimajjhagā. _
Taṃ buddhaṃ asitaṃ tādiṃ,
akuhaṃ gaṇimāgataṃ;
Bahūnamidha baddhānaṃ,
_atthi pañhena āgamaṃ. _
Bhikkhuno vijigucchato,
bhajato rittamāsanaṃ;
Rukkhamūlaṃ susānaṃ vā,
_pabbatānaṃ guhāsu vā. _
Uccāvacesu sayanesu,
kīvanto tattha bheravā;
Yehi bhikkhu na vedheyya,
_nigghose sayanāsane. _
Katī parissayā loke,
gacchato agataṃ disaṃ;
Ye bhikkhu abhisambhave,
_pantamhi sayanāsane. _
Kyāssa byappathayo assu,
kyāssassu idha gocarā;
Kāni sīlabbatānāssu,
_pahitattassa bhikkhuno. _
Kaṃ so sikkhaṃ samādāya,
ekodi nipako sato;
Kammāro rajatasseva,
_niddhame malamattano”. _
“Vijigucchamānassa yadidaṃ phāsu, (sāriputtāti bhagavā)
Rittāsanaṃ sayanaṃ sevato ce;
Sambodhikāmassa yathānudhammaṃ,
_Taṃ te pavakkhāmi yathā pajānaṃ. _
Pañcannaṃ dhīro bhayānaṃ na bhāye,
Bhikkhu sato sapariyantacārī;
Ḍaṃsādhipātānaṃ sarīsapānaṃ,
_Manussaphassānaṃ catuppadānaṃ. _
Paradhammikānampi na santaseyya,
Disvāpi tesaṃ bahubheravāni;
Athāparāni abhisambhaveyya,
_Parissayāni kusalānuesī. _
Ātaṅkaphassena khudāya phuṭṭho,
Sītaṃ athuṇhaṃ adhivāsayeyya;
So tehi phuṭṭho bahudhā anoko,
_Viriyaṃ parakkammadaḷhaṃ kareyya. _
Theyyaṃ na kāre na musā bhaṇeyya,
Mettāya phasse tasathāvarāni;
Yadāvilattaṃ manaso vijaññā,
_Kaṇhassa pakkhoti vinodayeyya. _
Kodhātimānassa vasaṃ na gacche,
Mūlampi tesaṃ palikhañña tiṭṭhe;
Athappiyaṃ vā pana appiyaṃ vā,
_Addhā bhavanto abhisambhaveyya. _
Paññaṃ purakkhatvā kalyāṇapīti,
Vikkhambhaye tāni parissayāni;
Aratiṃ sahetha sayanamhi pante,
_Caturo sahetha paridevadhamme. _
Kiṃsū asissāmi kuva vā asissaṃ,
Dukkhaṃ vata settha kvajja sessaṃ;
Ete vitakke paridevaneyye,
_Vinayetha sekho aniketacārī. _
Annañca laddhā vasanañca kāle,
Mattaṃ so jaññā idha tosanatthaṃ;
So tesu gutto yatacāri gāme,
_Rusitopi vācaṃ pharusaṃ na vajjā. _
Okkhittacakkhu na ca pādalolo,
Jhānānuyutto bahujāgarassa;
Upekkhamārabbha samāhitatto,
_Takkāsayaṃ kukkucciyūpachinde. _
Cudito vacībhi satimābhinande,
Sabrahmacārīsu khilaṃ pabhinde;
Vācaṃ pamuñce kusalaṃ nātivelaṃ,
_Janavādadhammāya na cetayeyya. _
Athāparaṃ pañca rajāni loke,
Yesaṃ satīmā vinayāya sikkhe;
Rūpesu saddesu atho rasesu,
_Gandhesu phassesu sahetha rāgaṃ. _
Etesu dhammesu vineyya chandaṃ,
Bhikkhu satimā suvimuttacitto;
Kālena so sammā dhammaṃ parivīmaṃsamāno,
_Ekodibhūto vihane tamaṃ so”ti. _
Sāriputtasuttaṃ soḷasamaṃ.
Aṭṭhakavaggo catuttho.
Tassuddānaṃ
Kāmaṃ guhañca duṭṭhā ca,
suddhañca paramā jarā;
Metteyyo ca pasūro ca,
māgaṇḍi purābhedanaṃ.
Kalahaṃ dve ca byūhāni,
punadeva tuvaṭṭakaṃ;
Attadaṇḍavaraṃ suttaṃ,
therapuṭṭhena soḷasa;
Iti etāni suttāni,
sabbānaṭṭhakavaggikāti.