3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ deseti.
Atha kho mārassa pāpimato etadahosi—
“ayaṃ kho samaṇo gotamo mahatiyā parisāya parivuto dhammaṃ deseti. Yannūnāhaṃ yena samaṇo gotamo tenupasaṅkameyyaṃ vicakkhukammāyā”ti. Atha kho māro pāpimā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi—
“Kinnu sīhova nadasi,
parisāyaṃ visārado;
Paṭimallo hi te atthi,
vijitāvī nu maññasī”ti.
“Nadanti ve mahāvīrā,
parisāsu visāradā;
Tathāgatā balappattā,
tiṇṇā loke visattikan”ti.
Atha kho māro pāpimā “jānāti maṃ bhagavā, jānāti maṃ sugato”ti dukkhī dummano tatthevantaradhāyīti.