3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Vandāmi taṃ kuñjara saṭṭhihāyanaṃ,
Āraññakaṃ yūthapatiṃ yasassiṃ;
Pakkhehi taṃ pañjalikaṃ karomi,
Mā me vadhī puttake dubbalāya”.
“Vandāmi taṃ kuñjara ekacāriṃ,
Āraññakaṃ pabbatasānugocaraṃ;
Pakkhehi taṃ pañjalikaṃ karomi,
Mā me vadhī puttake dubbalāya”.
“Vadhissāmi te laṭukike puttakāni,
Kiṃ me tuvaṃ kāhasi dubbalāsi;
Sataṃ sahassānipi tādisīnaṃ,
Vāmena pādena papothayeyyaṃ”.
“Na heva sabbattha balena kiccaṃ,
Balañhi bālassa vadhāya hoti;
Karissāmi te nāgarājā anatthaṃ,
Yo me vadhī puttake dubbalāya”.
“Kākañca passa laṭukikaṃ,
Maṇḍūkaṃ nīlamakkhikaṃ;
Ete nāgaṃ aghātesuṃ,
Passa verassa verinaṃ;
Tasmā hi veraṃ na kayirātha,
Appiyenapi kenacī”ti.
Laṭukikajātakaṃ sattamaṃ.