Comments
Loading Comment Form...
Loading Comment Form...
“Vipassino bhagavato,
sikhino vessabhussa ca;
Kakusandhassa munino,
koṇāgamanatādino.
Kassapassa ca buddhassa,
pabbajitvāna sāsane;
Bhikkhunī sīlasampannā,
nipakā saṃvutindriyā.
Bahussutā dhammadharā,
dhammatthapaṭipucchikā;
Uggahetā ca dhammānaṃ,
sotā payirupāsitā.
Desentī janamajjhehaṃ,
ahosiṃ jinasāsane;
Bāhusaccena tenāhaṃ,
pesalā atimaññisaṃ.
Pacchime ca bhave dāni,
sāvatthiyaṃ puruttame;
Anāthapiṇḍino gehe,
jātāhaṃ kumbhadāsiyā.
Gatā udakahāriyaṃ,
sotthiyaṃ dijamaddasaṃ;
Sītaṭṭaṃ toyamajjhamhi,
taṃ disvā idamabraviṃ.
‘Udahārī ahaṃ sīte,
sadā udakamotariṃ;
Ayyānaṃ daṇḍabhayabhītā,
vācādosabhayaṭṭitā.
Kassa brāhmaṇa tvaṃ bhīto,
sadā udakamotari;
Vedhamānehi gattehi,
sītaṃ vedayase bhusaṃ’.
‘Jānantī vata maṃ bhoti,
puṇṇike paripucchasi;
Karontaṃ kusalaṃ kammaṃ,
rundhantaṃ katapāpakaṃ.
Yo ce vuḍḍho daharo vā,
pāpakammaṃ pakubbati;
Dakābhisiñcanā sopi,
pāpakammā pamuccati’.
Uttarantassa akkhāsiṃ,
dhammatthasaṃhitaṃ padaṃ;
Tañca sutvā sa saṃviggo,
pabbajitvārahā ahu.
Pūrentī ūnakasataṃ,
jātā dāsikule yato;
Tato puṇṇāti nāmaṃ me,
bhujissaṃ maṃ akaṃsu te.
Seṭṭhiṃ tatonujānetvā,
pabbajiṃ anagāriyaṃ;
Na cireneva kālena,
arahattamapāpuṇiṃ.
Iddhīsu ca vasī homi,
dibbāya sotadhātuyā;
Cetopariyañāṇassa,
vasī homi mahāmune.
Pubbenivāsaṃ jānāmi,
dibbacakkhu visodhitaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Atthadhammaniruttīsu,
paṭibhāne tatheva ca;
Ñāṇaṃ me vimalaṃ suddhaṃ,
buddhaseṭṭhassa vāhasā.
Bhāvanāya mahāpaññā,
suteneva sutāvinī;
Mānena nīcakulajā,
na hi kammaṃ vinassati.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ puṇṇikā bhikkhunī imā gāthāyo abhāsitthāti.
Puṇṇikātheriyāpadānaṃ aṭṭhamaṃ.