Comments
Loading Comment Form...
Loading Comment Form...
“Dakkhiṇe himavantassa,
sukato assamo mama;
Uttamatthaṃ gavesanto,
vasāmi vipine tadā.
Lābhālābhena santuṭṭho,
mūlena ca phalena ca;
Anvesanto ācariyaṃ,
vasāmi ekako ahaṃ.
Sumedho nāma sambuddho,
loke uppajji tāvade;
Catusaccaṃ pakāseti,
uddharanto mahājanaṃ.
Nāhaṃ suṇomi sambuddhaṃ,
napi me koci saṃsati;
Aṭṭhavasse atikkante,
assosiṃ lokanāyakaṃ.
Aggidāruṃ nīharitvā,
sammajjitvāna assamaṃ;
Khāribhāraṃ gahetvāna,
nikkhamiṃ vipinā ahaṃ.
Ekarattiṃ vasantohaṃ,
gāmesu nigamesu ca;
Anupubbena candavatiṃ,
tadāhaṃ upasaṅkamiṃ.
Bhagavā tamhi samaye,
sumedho lokanāyako;
Uddharanto bahū satte,
deseti amataṃ padaṃ.
Janakāyamatikkamma,
vanditvā jinasāgaraṃ;
Ekaṃsaṃ ajinaṃ katvā,
santhaviṃ lokanāyakaṃ.
‘Tuvaṃ satthā ca ketu ca,
dhajo yūpo ca pāṇinaṃ;
Parāyaṇo patiṭṭhā ca,
dīpo ca dvipaduttamo.
Ekavīsatimaṃ bhāṇavāraṃ.
Nepuñño dassane vīro,
tāresi janataṃ tuvaṃ;
Natthañño tārako loke,
tavuttaritaro mune.
Sakkā theve kusaggena,
pametuṃ sāgaruttame;
Na tveva tava sabbaññu,
ñāṇaṃ sakkā pametave.
Tuladaṇḍe ṭhapetvāna,
mahiṃ sakkā dharetave;
Na tveva tava paññāya,
pamāṇamatthi cakkhuma.
Ākāso minituṃ sakkā,
rajjuyā aṅgulena vā;
Na tveva tava sabbaññu,
sīlaṃ sakkā pametave.
Mahāsamudde udakaṃ,
ākāso ca vasundharā;
Parimeyyāni etāni,
appameyyosi cakkhuma’.
Chahi gāthāhi sabbaññuṃ,
kittayitvā mahāyasaṃ;
Añjaliṃ paggahetvāna,
tuṇhī aṭṭhāsahaṃ tadā.
Yaṃ vadanti sumedhoti,
bhūripaññaṃ sumedhasaṃ;
Bhikkhusaṃghe nisīditvā,
imā gāthā abhāsatha.
‘Yo me ñāṇaṃ pakittesi,
vippasannena cetasā;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
Sattasattati kappāni,
devaloke ramissati;
Sahassakkhattuṃ devindo,
devarajjaṃ karissati.
Anekasatakkhattuñca,
cakkavattī bhavissati;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Devabhūto manusso vā,
puññakammasamāhito;
Anūnamanasaṅkappo,
tikkhapañño bhavissati’.
Tiṃsakappasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Agārā abhinikkhamma,
pabbajissatikiñcano;
Jātiyā sattavassena,
arahattaṃ phusissati.
Yato sarāmi attānaṃ,
yato pattosmi sāsanaṃ;
Etthantare na jānāmi,
cetanaṃ amanoramaṃ.
Saṃsaritvā bhave sabbe,
sampattānubhaviṃ ahaṃ;
Bhoge me ūnatā natthi,
phalaṃ ñāṇassa thomane.
Tiyaggī nibbutā mayhaṃ,
bhavā sabbe samūhatā;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Tiṃsakappasahassamhi,
yaṃ ñāṇamathaviṃ ahaṃ;
Duggatiṃ nābhijānāmi,
phalaṃ ñāṇassa thomane.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ñāṇathaviko thero imā gāthāyo abhāsitthāti.
Ñāṇathavikattherassāpadānaṃ catutthaṃ.