Comments
Loading Comment Form...
Loading Comment Form...
“Antalikkhasmiṃ tiṭṭhanto,
Duggandho pūti vāyasi;
Mukhañca te kimayo pūtigandhaṃ,
Khādanti kiṃ kammamakāsi pubbe.
Tato satthaṃ gahetvāna,
okkantanti punappunaṃ;
Khārena paripphositvā,
okkantanti punappunaṃ.
Kiṃ nu kāyena vācāya,
manasā dukkaṭaṃ kataṃ;
Kissa kammavipākena,
idaṃ dukkhaṃ nigacchasī”ti.
“Ahaṃ rājagahe ramme,
ramaṇīye giribbaje;
Issaro dhanadhaññassa,
supahūtassa mārisa.
Tassāyaṃ me bhariyā ca,
dhītā ca suṇisā ca me;
Tā mālaṃ uppalañcāpi,
paccagghañca vilepanaṃ;
Thūpaṃ harantiyo vāresiṃ,
taṃ pāpaṃ pakataṃ mayā.
Chaḷāsītisahassāni,
mayaṃ paccattavedanā;
Thūpapūjaṃ vivaṇṇetvā,
paccāma niraye bhusaṃ.
Ye ca kho thūpapūjāya,
vattante arahato mahe;
Ādīnavaṃ pakāsenti,
vivecayetha ne tato.
Imā ca passa āyantiyo,
Māladhārī alaṅkatā;
Mālāvipākaṃnubhontiyo,
Samiddhā ca tā yasassiniyo.
Tañca disvāna accheraṃ,
abbhutaṃ lomahaṃsanaṃ;
Namo karonti sappaññā,
vandanti taṃ mahāmuniṃ.
Sohaṃ nūna ito gantvā,
yoniṃ laddhāna mānusiṃ;
Thūpapūjaṃ karissāmi,
appamatto punappunan”ti.
Dhātuvivaṇṇapetavatthu dasamaṃ.
Cūḷavaggo tatiyo.
Tassuddānaṃ
Abhijjamāno kuṇḍiyo,
rathakārī bhusena ca;
Kumāro gaṇikā ceva,
dve luddā piṭṭhipūjanā;
Vaggo tena pavuccatīti.