Comments
Loading Comment Form...
Loading Comment Form...
“Pucchāmi taṃ bhagavā brūhi me taṃ, (iccāyasmā mettagū)
Maññāmi taṃ vedaguṃ bhāvitattaṃ;
Kuto nu dukkhā samudāgatā ime,
_Ye keci lokasmimanekarūpā”. _
“Dukkhassa ve maṃ pabhavaṃ apucchasi, (mettagūti bhagavā)
Taṃ te pavakkhāmi yathā pajānaṃ;
Upadhinidānā pabhavanti dukkhā,
_Ye keci lokasmimanekarūpā. _
Yo ve avidvā upadhiṃ karoti,
Punappunaṃ dukkhamupeti mando;
Tasmā pajānaṃ upadhiṃ na kayirā,
_Dukkhassa jātippabhavānupassī”. _
“Yaṃ taṃ apucchimha akittayī no,
Aññaṃ taṃ pucchāma tadiṅgha brūhi;
Kathaṃ nu dhīrā vitaranti oghaṃ,
Jātiṃ jaraṃ sokapariddavañca;
Taṃ me muni sādhu viyākarohi,
_Tathā hi te vidito esa dhammo”. _
“Kittayissāmi te dhammaṃ, (mettagūti bhagavā)
Diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ,
_Tare loke visattikaṃ”. _
“Tañcāhaṃ abhinandāmi,
mahesi dhammamuttamaṃ;
Yaṃ viditvā sato caraṃ,
_tare loke visattikaṃ”. _
“Yaṃ kiñci sampajānāsi, (mettagūti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe;
Etesu nandiñca nivesanañca,
_Panujja viññāṇaṃ bhave na tiṭṭhe. _
Evaṃvihārī sato appamatto,
Bhikkhu caraṃ hitvā mamāyitāni;
Jātiṃ jaraṃ sokapariddavañca,
_Idheva vidvā pajaheyya dukkhaṃ”. _
“Etābhinandāmi vaco mahesino,
Sukittitaṃ gotamanūpadhīkaṃ;
Addhā hi bhagavā pahāsi dukkhaṃ,
_Tathā hi te vidito esa dhammo. _
Te cāpi nūnappajaheyyu dukkhaṃ,
Ye tvaṃ muni aṭṭhitaṃ ovadeyya;
Taṃ taṃ namassāmi samecca nāga,
_Appeva maṃ bhagavā aṭṭhitaṃ ovadeyya”. _
“Yaṃ brāhmaṇaṃ vedagumābhijaññā,
Akiñcanaṃ kāmabhave asattaṃ;
Addhā hi so oghamimaṃ atāri,
_Tiṇṇo ca pāraṃ akhilo akaṅkho. _
Vidvā ca yo vedagū naro idha,
Bhavābhave saṅgamimaṃ visajja;
So vītataṇho anīgho nirāso,
_Atāri so jātijaranti brūmī”ti. _
Mettagūmāṇavapucchā catutthī.