Comments
Loading Comment Form...
Loading Comment Form...
“Vessabhussa bhagavato,
lokajeṭṭhassa tādino;
Sabbe janā samāgamma,
mahāpūjaṃ karonti te.
Sudhāya piṇḍaṃ katvāna,
āveḷaṃ sumanāyahaṃ;
Sīhāsanassa purato,
abhiropesahaṃ tadā.
Sabbe janā samāgamma,
pekkhanti pupphamuttamaṃ;
Kenidaṃ pūjitaṃ pupphaṃ,
buddhaseṭṭhassa tādino.
Tena cittappasādena,
nimmānaṃ upapajjahaṃ;
Anubhomi sakaṃ kammaṃ,
pubbe sukatamattano.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Sabbesānaṃ piyo homi,
pupphapūjāyidaṃ phalaṃ.
Nābhijānāmi kāyena,
vācāya uda cetasā;
Saṃyatānaṃ tapassīnaṃ,
kataṃ akkositaṃ mayā.
Tena sucaritenāhaṃ,
cittassa paṇidhīhi ca;
Sabbesaṃ pūjito homi,
anakkosassidaṃ phalaṃ.
Ito ekādase kappe,
sahassārosi khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sumanāveḷiyo thero imā gāthāyo abhāsitthāti.
Sumanāveḷiyattherassāpadānaṃ aṭṭhamaṃ.