Comments
Loading Comment Form...
Loading Comment Form...
“Anomadassissa aparena,
Sambuddho dvipaduttamo;
Padumo nāma nāmena,
Asamo appaṭipuggalo.
Tassāpi asamaṃ sīlaṃ,
samādhipi anantako;
Asaṅkheyyaṃ ñāṇavaraṃ,
vimuttipi anūpamā.
Tassāpi atulatejassa,
dhammacakkappavattane;
Abhisamayā tayo āsuṃ,
mahātamapavāhanā.
Paṭhamābhisamaye buddho,
koṭisatamabodhayi;
Dutiyābhisamaye dhīro,
navutikoṭimabodhayi.
Yadā ca padumo buddho,
ovadī sakamatrajaṃ;
Tadā asītikoṭīnaṃ,
tatiyābhisamayo ahu.
Sannipātā tayo āsuṃ,
padumassa mahesino;
Koṭisatasahassānaṃ,
paṭhamo āsi samāgamo.
Kathinatthārasamaye,
uppanne kathinacīvare;
Dhammasenāpatitthāya,
bhikkhū sibbiṃsu cīvaraṃ.
Tadā te vimalā bhikkhū,
chaḷabhiññā mahiddhikā;
Tīṇi satasahassāni,
samiṃsu aparājitā.
Punāparaṃ so narāsabho,
pavane vāsaṃ upāgami;
Tadā samāgamo āsi,
dvinnaṃ satasahassinaṃ.
Ahaṃ tena samayena,
sīho āsiṃ migādhibhū;
Vivekamanubrūhantaṃ,
pavane addasaṃ jinaṃ.
Vanditvā sirasā pāde,
katvāna taṃ padakkhiṇaṃ;
Tikkhattuṃ abhināditvā,
sattāhaṃ jinamupaṭṭhahaṃ.
Sattāhaṃ varasamāpattiyā,
Vuṭṭhahitvā tathāgato;
Manasā cintayitvāna,
Koṭibhikkhū samānayi.
Tadāpi so mahāvīro,
tesaṃ majjhe viyākari;
‘Aparimeyyito kappe,
ayaṃ buddho bhavissati.
Padhānaṃ padahitvāna,
…pe…
hessāma sammukhā imaṃ’.
Tassāpi vacanaṃ sutvā,
bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ,
dasapāramipūriyā.
Campakaṃ nāma nagaraṃ,
asamo nāma khattiyo;
Asamā nāma janikā,
padumassa mahesino.
Dasavassasahassāni,
agāraṃ ajjha so vasi;
Nandā-vasu-yasuttarā,
tayo pāsādamuttamā.
Tettiṃsa ca sahassāni,
nāriyo samalaṅkatā;
Uttarā nāma sā nārī,
rammo nāmāsi atrajo.
Nimitte caturo disvā,
rathayānena nikkhami;
Anūnaaṭṭhamāsāni,
padhānaṃ padahī jino.
Brahmunā yācito santo,
padumo lokanāyako;
Vatti cakkaṃ mahāvīro,
dhanañcuyyānamuttame.
Sālo ca upasālo ca,
ahesuṃ aggasāvakā;
Varuṇo nāmupaṭṭhāko,
padumassa mahesino.
Rādhā ceva surādhā ca,
ahesuṃ aggasāvikā;
Bodhi tassa bhagavato,
mahāsoṇoti vuccati.
Bhiyyo ceva asamo ca,
ahesuṃ aggupaṭṭhakā;
Rucī ca nandarāmā ca,
ahesuṃ aggupaṭṭhikā.
Aṭṭhapaṇṇāsaratanaṃ,
accuggato mahāmuni;
Pabhā niddhāvatī tassa,
asamā sabbaso disā.
Candappabhā sūriyappabhā,
ratanaggimaṇippabhā;
Sabbāpi tā hatā honti,
patvā jinapabhuttamaṃ.
Vassasatasahassāni,
āyu vijjati tāvade;
Tāvatā tiṭṭhamāno so,
tāresi janataṃ bahuṃ.
Paripakkamānase satte,
bodhayitvā asesato;
Sesake anusāsitvā,
nibbuto so sasāvako.
Uragova tacaṃ jiṇṇaṃ,
vaddhapattaṃva pādapo;
Jahitvā sabbasaṅkhāre,
nibbuto so yathā sikhī.
Padumo jinavaro satthā,
Dhammārāmamhi nibbuto;
Dhātuvitthārikaṃ āsi,
_Tesu tesu padesato”ti. _
Padumassa bhagavato vaṃso aṭṭhamo.