Comments
Loading Comment Form...
Loading Comment Form...
“Pīṭhaṃ te sovaṇṇamayaṃ uḷāraṃ,
Manojavaṃ gacchati yenakāmaṃ;
Alaṅkate malyadhare suvatthe,
Obhāsasi vijjurivabbhakūṭaṃ.
Kena tetādiso vaṇṇo,
kena te idha mijjhati;
Uppajjanti ca te bhogā,
ye keci manaso piyā.
Pucchāmi taṃ devi mahānubhāve,
Manussabhūtā kimakāsi puññaṃ;
Kenāsi evaṃ jalitānubhāvā,
Vaṇṇo ca te sabbadisā pabhāsatī”ti.
Sā devatā attamanā,
moggallānena pucchitā;
Pañhaṃ puṭṭhā viyākāsi,
yassa kammassidaṃ phalaṃ.
“Ahaṃ manussesu manussabhūtā,
Abbhāgatānāsanakaṃ adāsiṃ;
Abhivādayiṃ añjalikaṃ akāsiṃ,
Yathānubhāvañca adāsi dānaṃ.
Tena metādiso vaṇṇo,
tena me idha mijjhati;
Uppajjanti ca me bhogā,
ye keci manaso piyā.
Akkhāmi te bhikkhu mahānubhāva,
Manussabhūtā yamakāsi puññaṃ;
Tenamhi evaṃ jalitānubhāvā,
Vaṇṇo ca me sabbadisā pabhāsatī”ti.
Paṭhamapīṭhavimānaṃ paṭhamaṃ.