Comments
Loading Comment Form...
Loading Comment Form...
“Sucintitaṃ bhagavantaṃ,
lokajeṭṭhaṃ narāsabhaṃ;
Upaviṭṭhaṃ mahāraññaṃ,
vātābādhena pīḷitaṃ.
Disvā cittaṃ pasādetvā,
ghatamaṇḍamupānayiṃ;
Katattā ācitattā ca,
gaṅgā bhāgīrathī ayaṃ.
Mahāsamuddā cattāro,
ghataṃ sampajjare mama;
Ayañca pathavī ghorā,
appamāṇā asaṅkhiyā.
Mama saṅkappamaññāya,
bhavate madhusakkarā;
Cātuddīpā ime rukkhā,
pādapā dharaṇīruhā.
Mama saṅkappamaññāya,
kapparukkhā bhavanti te;
Paññāsakkhattuṃ devindo,
devarajjamakārayiṃ.
Ekapaññāsakkhattuñca,
cakkavattī ahosahaṃ;
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ.
Catunnavutito kappe,
yaṃ dānamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
ghatamaṇḍassidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ghatamaṇḍadāyako thero imā gāthāyo abhāsitthāti.
Ghatamaṇḍadāyakattherassāpadānaṃ chaṭṭhaṃ.