Comments
Loading Comment Form...
Loading Comment Form...
“Nagare aruṇavatiyā,
aruṇo nāma khattiyo;
Tassa rañño ahuṃ bhariyā,
vāritaṃ vārayāmahaṃ.
Satta mālā gahetvāna,
uppalā devagandhikā;
Nisajja pāsādavare,
evaṃ cintesi tāvade.
‘Kiṃ me imāhi mālāhi,
sirasāropitāhi me;
Varaṃ me buddhaseṭṭhassa,
ñāṇamhi abhiropitaṃ’.
Sambuddhaṃ paṭimānentī,
dvārāsanne nisīdahaṃ;
‘Yadā ehiti sambuddho,
pūjayissaṃ mahāmuniṃ’.
Kakudho vilasantova,
migarājāva kesarī;
Bhikkhusaṃghena sahito,
āgacchi vīthiyā jino.
Buddhassa raṃsiṃ disvāna,
haṭṭhā saṃviggamānasā;
Dvāraṃ avāpuritvāna,
buddhaseṭṭhamapūjayiṃ.
Satta uppalapupphāni,
parikiṇṇāni ambare;
Chadiṃ karonto buddhassa,
matthake dhārayanti te.
Udaggacittā sumanā,
vedajātā katañjalī;
Tattha cittaṃ pasādetvā,
tāvatiṃsamagacchahaṃ.
Mahānelassa chādanaṃ,
dhārenti mama muddhani;
Dibbagandhaṃ pavāyāmi,
sattuppalassidaṃ phalaṃ.
Kadāci nīyamānāya,
ñātisaṅghena me tadā;
Yāvatā parisā mayhaṃ,
mahānelaṃ dharīyati.
Sattatidevarājūnaṃ,
mahesittamakārayiṃ;
Sabbattha issarā hutvā,
saṃsarāmi bhavābhave.
Tesaṭṭhi cakkavattīnaṃ,
mahesittamakārayiṃ;
Sabbe mamanuvattanti,
ādeyyavacanā ahuṃ.
Uppalasseva me vaṇṇo,
gandho ceva pavāyati;
Dubbaṇṇiyaṃ na jānāmi,
buddhapūjāyidaṃ phalaṃ.
Iddhipādesu kusalā,
bojjhaṅgabhāvanāratā;
Abhiññāpāramippattā,
buddhapūjāyidaṃ phalaṃ.
Satipaṭṭhānakusalā,
samādhijhānagocarā;
Sammappadhānamanuyuttā,
buddhapūjāyidaṃ phalaṃ.
Vīriyaṃ me dhuradhorayhaṃ,
yogakkhemādhivāhanaṃ;
Sabbāsavā parikkhīṇā,
natthi dāni punabbhavo.
Ekatiṃse ito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
buddhapūjāyidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ sattuppalamālikā bhikkhunī imā gāthāyo abhāsitthāti.
Sattuppalamālikātheriyāpadānaṃ aṭṭhamaṃ.