Comments
Loading Comment Form...
Loading Comment Form...
Rūpadhātuyā kati khandhā, kati āyatanā, kati dhātuyo, kati saccāni, kati indriyāni…pe… kati cittāni?
Rūpadhātuyā pañcakkhandhā, cha āyatanāni, nava dhātuyo, tīṇi saccāni, cuddasindriyāni, aṭṭha hetū, tayo āhārā, cattāro phassā, catasso vedanā, catasso saññā, catasso cetanā, cattāri cittāni.
Tattha katame rūpadhātuyā pañcakkhandhā? Rūpakkhandho, vedanākkhandho, saññākkhandho, saṅkhārakkhandho, viññāṇakkhandho— ime vuccanti “rūpadhātuyā pañcakkhandhā”.
Tattha katamāni rūpadhātuyā cha āyatanāni? Cakkhāyatanaṃ, rūpāyatanaṃ, sotāyatanaṃ, saddāyatanaṃ, manāyatanaṃ, dhammāyatanaṃ— imāni vuccanti “rūpadhātuyā cha āyatanāni”.
Tattha katamā rūpadhātuyā nava dhātuyo? Cakkhudhātu, rūpadhātu, cakkhuviññāṇadhātu, sotadhātu, saddadhātu, sotaviññāṇadhātu, manodhātu, dhammadhātu, manoviññāṇadhātu— imā vuccanti “rūpadhātuyā nava dhātuyo”.
Tattha katamāni rūpadhātuyā tīṇi saccāni? Dukkhasaccaṃ, samudayasaccaṃ, maggasaccaṃ— imāni vuccanti “rūpadhātuyā tīṇi saccāni”.
Tattha katamāni rūpadhātuyā cuddasindriyāni? Cakkhundriyaṃ, sotindriyaṃ, manindriyaṃ, jīvitindriyaṃ, somanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ— imāni vuccanti “rūpadhātuyā cuddasindriyāni”.
Tattha katame rūpadhātuyā aṭṭha hetū? Tayo kusalahetū, dve akusalahetū, tayo abyākatahetū.
Tattha katame tayo kusalahetū? Alobho kusalahetu, adoso kusalahetu, amoho kusalahetu— ime tayo kusalahetū.
Tattha katame dve akusalahetū? Lobho akusalahetu, moho akusalahetu— ime dve akusalahetū.
Tattha katame tayo abyākatahetū? Kusalānaṃ vā dhammānaṃ vipākato kiriyābyākatesu vā dhammesu alobho, adoso, amoho— ime tayo abyākatahetū. Ime vuccanti rūpadhātuyā aṭṭha hetū.
Tattha katame rūpadhātuyā tayo āhārā? Phassāhāro, manosañcetanāhāro, viññāṇāhāro— ime vuccanti “rūpadhātuyā tayo āhārā”.
Tattha katame rūpadhātuyā cattāro phassā? Cakkhusamphasso, sotasamphasso, manodhātusamphasso, manoviññāṇadhātusamphasso— ime vuccanti “rūpadhātuyā cattāro phassā”.
Tattha katamā rūpadhātuyā catasso vedanā…pe… catasso saññā…pe… catasso cetanā…pe… cattāri cittāni? Cakkhuviññāṇaṃ, sotaviññāṇaṃ, manodhātu, manoviññāṇadhātu— imāni vuccanti “rūpadhātuyā cattāri cittāni”. (9--12)