Comments
Loading Comment Form...
Loading Comment Form...
“Yadā vipassī lokaggo,
āyusaṅkhāramossaji;
Pathavī sampakampittha,
medanī jalamekhalā.
Otataṃ vitthataṃ mayhaṃ,
suvicittavaṭaṃsakaṃ;
Bhavanampi pakampittha,
buddhassa āyusaṅkhaye.
Tāso mayhaṃ samuppanno,
bhavane sampakampite;
Uppādo nu kimatthāya,
āloko vipulo ahu.
Vessavaṇo idhāgamma,
nibbāpesi mahājanaṃ;
Pāṇabhūte bhayaṃ natthi,
ekaggā hotha saṃvutā.
Aho buddhā aho dhammā,
aho no satthu sampadā;
Yasmiṃ uppajjamānamhi,
pathavī sampakampati.
Buddhānubhāvaṃ kittetvā,
kappaṃ saggamhi modahaṃ;
Avasesesu kappesu,
kusalaṃ caritaṃ mayā.
Ekanavutito kappe,
yaṃ saññamalabhiṃ tadā;
Duggatiṃ nābhijānāmi,
buddhasaññāyidaṃ phalaṃ.
Ito cuddasakappamhi,
rājā āsiṃ patāpavā;
Samito nāma nāmena,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā buddhasaññako thero imā gāthāyo abhāsitthāti.
Buddhasaññakattherassāpadānaṃ sattamaṃ.