Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā nando bhagavato mātucchāputto abhirūpo hoti dassanīyo pāsādiko caturaṅgulomako bhagavatā. So sugatacīvarappamāṇaṃ cīvaraṃ dhāreti. Addasaṃsu kho therā bhikkhū āyasmantaṃ nandaṃ dūratova āgacchantaṃ. Disvāna—
“bhagavā āgacchatī”ti āsanā vuṭṭhahanti.
Te upagate jānitvā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āyasmā nando sugatacīvarappamāṇaṃ cīvaraṃ dhāressatī”ti…pe… “saccaṃ kira tvaṃ, nanda, sugatacīvarappamāṇaṃ cīvaraṃ dhāresī”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tvaṃ, nanda, sugatacīvarappamāṇaṃ cīvaraṃ dhāressasi. Netaṃ, nanda, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Yo pana bhikkhu sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya atirekaṃ vā, chedanakaṃ pācittiyaṃ. Tatridaṃ sugatassa sugatacīvarappamāṇaṃ— dīghaso nava vidatthiyo, sugatavidatthiyā; tiriyaṃ cha vidatthiyo. Idaṃ sugatassa sugatacīvarappamāṇan”**ti. (92:141)
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Sugatacīvarappamāṇaṃ nāma dīghaso nava vidatthiyo, sugatavidatthiyā; tiriyaṃ cha vidatthiyo.
Kārāpeyyāti karoti vā kārāpeti vā, payoge dukkaṭaṃ. Paṭilābhena chinditvā pācittiyaṃ desetabbaṃ.
Attanā vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti pācittiyassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti pācittiyassa.
Aññassatthāya karoti vā kārāpeti vā, āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati, āpatti dukkaṭassa.
Anāpatti— ūnakaṃ karoti, aññena kataṃ paṭilabhitvā chinditvā paribhuñjati, vitānaṃ vā bhūmattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bibbohanaṃ vā karoti, ummattakassa, ādikammikassāti.
Nandasikkhāpadaṃ niṭṭhitaṃ dasamaṃ.
Ratanavaggo navamo.
Tassuddānaṃ
Rañño ca ratanaṃ santaṃ,
sūci mañcañca tūlikaṃ;
Nisīdanañca kaṇḍuñca,
vassikā sugatena cāti.
Uddiṭṭhā kho, āyasmanto, dvenavuti pācittiyā dhammā. Tatthāyasmante pucchāmi—
“kaccittha parisuddhā”? Dutiyampi pucchāmi—
“kaccittha parisuddhā”? Tatiyampi pucchāmi—
“kaccittha parisuddhā”? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Khuddakaṃ samattaṃ.
Pācittiyakaṇḍaṃ niṭṭhitaṃ.