Comments
Loading Comment Form...
Loading Comment Form...
Atirekapattaṃ dasāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.
Ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpento dve āpattiyo āpajjati. Cetāpeti, payoge dukkaṭaṃ; cetāpite nissaggiyaṃ pācittiyaṃ.
Bhesajjāni paṭiggahetvā sattāhaṃ atikkāmento ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.
Atirekamāse sese gimhāne vassikasāṭikacīvaraṃ pariyesanto dve āpattiyo āpajjati. Pariyesati, payoge dukkaṭaṃ; pariyiṭṭhe nissaggiyaṃ pācittiyaṃ.
Bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindanto dve āpattiyo āpajjati. Acchindati, payoge dukkaṭaṃ; acchinne nissaggiyaṃ pācittiyaṃ.
Sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpento dve āpattiyo āpajjati. Vāyāpeti, payoge dukkaṭaṃ; vāyāpite nissaggiyaṃ pācittiyaṃ.
Pubbe appavārito aññātakassa gahapatikassa tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjanto dve āpattiyo āpajjati. Vikappaṃ āpajjati, payoge dukkaṭaṃ; vikappaṃ āpanne nissaggiyaṃ pācittiyaṃ.
Accekacīvaraṃ paṭiggahetvā cīvarakālasamayaṃ atikkāmento ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.
Tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipitvā atirekachārattaṃ vippavasanto ekaṃ āpattiṃ āpajjati. Nissaggiyaṃ pācittiyaṃ.
Jānaṃ saṃghikaṃ lābhaṃ pariṇataṃ attano pariṇāmento dve āpattiyo āpajjati. Pariṇāmeti, payoge dukkaṭaṃ; pariṇāmite nissaggiyaṃ pācittiyaṃ.
Pattavaggo tatiyo.
Tiṃsa nissaggiyā pācittiyā niṭṭhitā.