Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttaro nāma jino,
sabbadhammesu cakkhumā;
Ito satasahassamhi,
kappe uppajji nāyako.
Yathāpi sāgare ūmi,
gagane viya tārakā;
Evaṃ pāvacanaṃ tassa,
arahantehi cittitaṃ.
Sadevāsuranāgehi,
manujehi purakkhato;
Samaṇabrāhmaṇākiṇṇe,
janamajjhe jinuttamo.
Pabhāhi anurañjanto,
loke lokantagū jino;
Vacanena vibodhento,
veneyyapadumāni so.
Vesārajjehi sampanno,
catūhi purisuttamo;
Pahīnabhayasārajjo,
khemappatto visārado.
Āsabhaṃ pavaraṃ ṭhānaṃ,
buddhabhūmiñca kevalaṃ;
Paṭijānāti lokaggo,
natthi sañcodako kvaci.
Sīhanādamasambhītaṃ,
nadato tassa tādino;
Devo naro vā brahmā vā,
paṭivattā na vijjati.
Desento pavaraṃ dhammaṃ,
santārento sadevakaṃ;
Dhammacakkaṃ pavatteti,
parisāsu visārado.
Paṭibhānavataṃ aggaṃ,
sāvakaṃ sādhusammataṃ;
Guṇaṃ bahuṃ pakittetvā,
etadagge ṭhapesi taṃ.
Tadāhaṃ haṃsavatiyaṃ,
brāhmaṇo sādhusammato;
Sabbavedavidū jāto,
vāgīso vādisūdano.
Upecca taṃ mahāvīraṃ,
sutvāhaṃ dhammadesanaṃ;
Pītivaraṃ paṭilabhiṃ,
sāvakassa guṇe rato.
Nimantetvāva sugataṃ,
sasaṃghaṃ lokanandanaṃ;
Sattāhaṃ bhojayitvāhaṃ,
dussehacchādayiṃ tadā.
Nipacca sirasā pāde,
katokāso katañjalī;
Ekamantaṃ ṭhito haṭṭho,
santhaviṃ jinamuttamaṃ.
‘Namo te vādimaddana,
namo te isisattama;
Namo te sabbalokagga,
namo te abhayaṃ kara.
Namo te māramathana,
namo te diṭṭhisūdana;
Namo te santisukhada,
namo te saraṇaṃ kara.
Anāthānaṃ bhavaṃ nātho,
bhītānaṃ abhayappado;
Vissāmabhūmi santānaṃ,
saraṇaṃ saraṇesinaṃ’.
Evamādīhi sambuddhaṃ,
santhavitvā mahāguṇaṃ;
Avocaṃ vādisūdassa,
gatiṃ pappomi bhikkhuno.
Tadā avoca bhagavā,
anantapaṭibhānavā;
‘Yo so buddhaṃ abhojesi,
sattāhaṃ sahasāvakaṃ.
Guṇañca me pakittesi,
pasanno sehi pāṇibhi;
Eso patthayate ṭhānaṃ,
vādisūdassa bhikkhuno.
Anāgatamhi addhāne,
lacchase taṃ manorathaṃ;
Devamānusasampattiṃ,
anubhotvā anappakaṃ.
Satasahassito kappe,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Tassa dhammesu dāyādo,
oraso dhammanimmito;
Vaṅgīso nāma nāmena,
hessati satthu sāvako’.
Taṃ sutvā mudito hutvā,
yāvajīvaṃ tadā jinaṃ;
Paccayehi upaṭṭhāsiṃ,
mettacitto tathāgataṃ.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tusitaṃ agamāsahaṃ.
Pacchime ca bhave dāni,
jāto vippakule ahaṃ;
Paccājāto yadā āsiṃ,
jātiyā sattavassiko.
Sabbavedavidū jāto,
vādasatthavisārado;
Vādissaro cittakathī,
paravādappamaddano.
Vaṅge jātoti vaṅgīso,
vacane issaroti vā;
Vaṅgīso iti me nāmaṃ,
abhavī lokasammataṃ.
Yadāhaṃ viññutaṃ patto,
ṭhito paṭhamayobbane;
Tadā rājagahe ramme,
sāriputtamahaddasaṃ.
Pañcavīsatimaṃ bhāṇavāraṃ.
Piṇḍāya vicarantaṃ taṃ,
pattapāṇiṃ susaṃvutaṃ;
Alolakkhiṃ mitabhāṇiṃ,
yugamattaṃ nidakkhitaṃ.
Taṃ disvā vimhito hutvā,
avocaṃ mamanucchavaṃ;
Kaṇikāraṃva nicitaṃ,
cittaṃ gāthāpadaṃ ahaṃ.
Ācikkhi so me satthāraṃ,
sambuddhaṃ lokanāyakaṃ;
Tadā so paṇḍito vīro,
uttariṃ samavoca me.
Virāgasaṃhitaṃ vākyaṃ,
katvā duddasamuttamaṃ;
Vicittapaṭibhānehi,
tosito tena tādinā.
Nipacca sirasā pāde,
‘pabbājehī’ti maṃ bravi;
Tato maṃ sa mahāpañño,
buddhaseṭṭhamupānayi.
Nipacca sirasā pāde,
nisīdiṃ satthu santike;
Mamāha vadataṃ seṭṭho,
‘kacci vaṅgīsa jānāsi’.
Kiñci sippanti tassāhaṃ,
‘jānāmī’ti ca abraviṃ;
‘Matasīsaṃ vanacchuddhaṃ,
api bārasavassikaṃ;
Tava vijjāvisesena,
sace sakkosi vācaya’.
‘Āmoti me paṭiññāte,
tīṇi sīsāni dassayi;
Nirayanaradevesu,
upapanne avācayiṃ’.
Tadā khīṇāsavasseva,
sīsaṃ dassesi nāyako;
Tatohaṃ vihatārambho,
pabbajjaṃ samayācisaṃ.
Pabbajitvāna sugataṃ,
santhavāmi tahiṃ tahiṃ;
Tato maṃ kabbavittosi,
ujjhāyantiha bhikkhavo.
Tato vīmaṃsanatthaṃ me,
āha buddho vināyako;
‘Takkikā panimā gāthā,
ṭhānaso paṭibhanti taṃ’.
‘Na kabbavittohaṃ vīra,
ṭhānaso paṭibhanti maṃ’;
‘Tena hi dāni vaṅgīsa,
ṭhānaso santhavāhi maṃ’.
Tadāhaṃ santhaviṃ vīraṃ,
gāthāhi isisattamaṃ;
Ṭhānaso me tadā tuṭṭho,
jino agge ṭhapesi maṃ.
Paṭibhānena cittena,
aññesamatimaññahaṃ;
Pesale tena saṃviggo,
arahattamapāpuṇiṃ.
‘Paṭibhānavataṃ aggo,
añño koci na vijjati;
Yathāyaṃ bhikkhu vaṅgīso,
evaṃ dhāretha bhikkhavo’.
Satasahasse kataṃ kammaṃ,
phalaṃ dassesi me idha;
Sumutto saravegova,
kilese jhāpayiṃ mama.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā vaṅgīso thero imā gāthāyo abhāsitthāti.
Vaṅgīsattherassāpadānaṃ catutthaṃ.