Comments
Loading Comment Form...
Loading Comment Form...
Upādinnupādāniyo dhammo upādinnupādāniyassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ atthipaccayena paccayo. Khandhā vatthussa…pe… vatthu khandhānaṃ…pe… ekaṃ mahābhūtaṃ…pe… mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo. Asaññasattānaṃ ekaṃ mahābhūtaṃ…pe… mahābhūtā kaṭattārūpānaṃ upādārūpānaṃ atthipaccayena paccayo.
Purejātaṃ— sekkhā vā puthujjanā vā cakkhuṃ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Kusalākusale niruddhe vipāko tadārammaṇatā uppajjati. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… upādinnupādāniye rūpe… gandhe… rase… phoṭṭhabbe… vatthuṃ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Kusalākusale niruddhe vipāko tadārammaṇatā uppajjati. Upādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa…pe… upādinnupādāniyaṃ gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu upādinnupādāniyānaṃ khandhānaṃ atthipaccayena paccayo.
Pacchājātā— upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa atthipaccayena paccayo. Upādinnupādāniyo kabaḷīkāro āhāro upādinnupādāniyassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ— kaṭattārūpānaṃ atthipaccayena paccayo.
Upādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ. Sahajātā— upādinnupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ aniccato dukkhato anattato vipassati, assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Sotaṃ… ghānaṃ… jivhaṃ… kāyaṃ… upādinnupādāniye rūpe… gandhe… rase… phoṭṭhabbe… vatthuṃ aniccato dukkhato anattato vipassati, assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Dibbena cakkhunā upādinnupādāniyaṃ rūpaṃ passati. Vatthu anupādinnupādāniyānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— upādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa atthipaccayena paccayo. Upādinnupādāniyo kabaḷīkāro āhāro anupādinnupādāniyassa kāyassa atthipaccayena paccayo.
Upādinnupādāniyo dhammo anupādinnaanupādāniyassa dhammassa atthipaccayena paccayo. Purejātaṃ— vatthu anupādinnaanupādāniyānaṃ khandhānaṃ atthipaccayena paccayo.
Upādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ. Sahajāto— upādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Pacchājātā— upādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. Upādinnupādāniyo kabaḷīkāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.
Anupādinnupādāniyo dhammo anupādinnupādāniyassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ. Sahajāto— anupādinnupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ…pe… mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ upādārūpānaṃ atthipaccayena paccayo. Bāhiraṃ… āhārasamuṭṭhānaṃ… utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ…pe… . Purejātaṃ— anupādinnupādāniye rūpe… sadde… gandhe… rase… phoṭṭhabbe aniccato dukkhato anattato vipassati, assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Dibbena cakkhunā anupādinnupādāniyaṃ rūpaṃ passati. Dibbāya sotadhātuyā saddaṃ suṇāti. Pacchājātā— anupādinnupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa atthipaccayena paccayo. Anupādinnupādāniyo kabaḷīkāro āhāro anupādinnupādāniyassa kāyassa atthipaccayena paccayo.
Anupādinnupādāniyo dhammo upādinnupādāniyassa dhammassa atthipaccayena paccayo— purejātaṃ, pacchājātaṃ, āhāraṃ. Purejātaṃ— anupādinnupādāniye rūpe… sadde… gandhe… rase… phoṭṭhabbe aniccato dukkhato anattato vipassati, assādeti abhinandati; taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Kusalākusale niruddhe vipāko tadārammaṇatā uppajjati. Anupādinnupādāniyaṃ rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo. Pacchājātā— anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa atthipaccayena paccayo. Anupādinnupādāniyo kabaḷīkāro āhāro upādinnupādāniyassa kāyassa atthipaccayena paccayo.
Anupādinnupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo— pacchājātaṃ, āhāraṃ. Pacchājātā— anupādinnupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. Anupādinnupādāniyo kabaḷīkāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.
Anupādinnaanupādāniyo dhammo anupādinnaanupādāniyassa dhammassa atthipaccayena paccayo— anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā dvinnaṃ khandhānaṃ atthipaccayena paccayo.
Anupādinnaanupādāniyo dhammo upādinnupādāniyassa dhammassa atthipaccayena paccayo. Pacchājātā— anupādinnaanupādāniyā khandhā purejātassa imassa upādinnupādāniyassa kāyassa atthipaccayena paccayo.
Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— anupādinnaanupādāniyā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— anupādinnaanupādāniyā khandhā purejātassa imassa anupādinnupādāniyassa kāyassa atthipaccayena paccayo.
Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajāto— anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca kāyassa atthipaccayena paccayo. Tayo khandhā ekassa khandhassa purejātassa imassa upādinnupādāniyassa ca kāyassa atthipaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca kāyassa atthipaccayena paccayo.
Anupādinnaanupādāniyo dhammo anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajāto— anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Sahajāto— anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ purejātassa imassa anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. Tayo khandhā ekassa khandhassa purejātassa imassa anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ purejātassa imassa anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.
Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo. Pacchājātā— anupādinnaanupādāniyā khandhā purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.
Anupādinnaanupādāniyo dhammo upādinnupādāniyassa ca anupādinnupādāniyassa ca anupādinnaanupādāniyassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajāto— anupādinnaanupādāniyo eko khandho tiṇṇannaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. Tayo khandhā ekassa khandhassa purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ purejātassa imassa upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.
Upādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo— pacchājātaṃ, indriyaṃ. Pacchājātā— anupādinnaanupādāniyā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Upādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā anupādinnaanupādāniyassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— anupādinnaanupādāniyo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo. Tayo khandhā ca vatthu ca ekassa khandhassa atthipaccayena paccayo. Dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ atthipaccayena paccayo.
Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo— pacchājātaṃ, āhāraṃ. Pacchājātā— anupādinnaanupādāniyā khandhā ca anupādinnupādāniyo kabaḷīkāro āhāro ca upādinnupādāniyassa kāyassa atthipaccayena paccayo.
Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā anupādinnupādāniyassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ, āhāraṃ. Sahajātā— anupādinnaanupādāniyā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Pacchājātā— anupādinnaanupādāniyā khandhā ca anupādinnupādāniyo kabaḷīkāro āhāro ca anupādinnupādāniyassa kāyassa atthipaccayena paccayo.
Anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo— pacchājātaṃ, āhāraṃ. Pacchājātā— anupādinnaanupādāniyā khandhā ca anupādinnupādāniyo kabaḷīkāro āhāro ca upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.
Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo— purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Purejātaṃ— anupādinnupādāniyaṃ rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo…pe… anupādinnupādāniyaṃ phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo. Anupādinnupādāniyaṃ rūpāyatanañca vatthu ca upādinnupādāniyānaṃ khandhānaṃ…pe… anupādinnupādāniyaṃ phoṭṭhabbāyatanañca vatthu ca upādinnupādāniyānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— upādinnupādāniyā khandhā ca anupādinnupādāniyo kabaḷīkāro āhāro ca upādinnupādāniyassa kāyassa atthipaccayena paccayo. Upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷīkāro āhāro upādinnupādāniyassa kāyassa atthipaccayena paccayo. Pacchājātā— anupādinnupādāniyā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā anupādinnupādāniyassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ. Sahajātā— upādinnupādāniyā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo. Purejātaṃ— anupādinnupādāniyaṃ rūpāyatanañca vatthu ca anupādinnupādāniyānaṃ khandhānaṃ…pe… anupādinnupādāniyaṃ phoṭṭhabbāyatanañca vatthu ca anupādinnupādāniyānaṃ khandhānaṃ atthipaccayena paccayo. Pacchājātā— upādinnupādāniyā khandhā ca anupādinnupādāniyo kabaḷīkāro āhāro ca anupādinnupādāniyassa kāyassa atthipaccayena paccayo. Upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷīkāro āhāro anupādinnupādāniyassa kāyassa atthipaccayena paccayo.
Upādinnupādāniyo ca anupādinnupādāniyo ca dhammā upādinnupādāniyassa ca anupādinnupādāniyassa ca dhammassa atthipaccayena paccayo… āhāraṃ… upādinnupādāniyo ca anupādinnupādāniyo ca kabaḷīkāro āhāro upādinnupādāniyassa ca anupādinnupādāniyassa ca kāyassa atthipaccayena paccayo.
Upādinnupādāniyo ca anupādinnupādāniyo ca anupādinnaanupādāniyo ca dhammā upādinnupādāniyassa dhammassa atthipaccayena paccayo— pacchājātaṃ, āhāraṃ, indriyaṃ. Pacchājātā— anupādinnaanupādāniyā khandhā ca anupādinnaanupādāniyo kabaḷīkāro āhāro ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.