Comments
Loading Comment Form...
Loading Comment Form...
“Santi rukkhā haripattā,
dumā nekaphalā bahū;
Kasmā nu sukkhe koḷāpe,
suvassa nirato mano”.
“Phalassa upabhuñjimhā,
nekavassagaṇe bahū;
Aphalampi viditvāna,
sāva metti yathā pure”.
“Sukkhañca rukkhaṃ koḷāpaṃ,
opattamaphalaṃ dumaṃ;
Ohāya sakuṇā yanti,
kiṃ dosaṃ passase dija”.
“Ye phalatthā sambhajanti,
aphaloti jahanti naṃ;
Attatthapaññā dummedhā,
te honti pakkhapātino”.
“Sādhu sakkhi kataṃ hoti,
metti saṃsati santhavo;
Sacetaṃ dhammaṃ rocesi,
pāsaṃsosi vijānataṃ.
So te suva varaṃ dammi,
pattayāna vihaṅgama;
Varaṃ varassu vakkaṅga,
yaṃ kiñci manasicchasi”.
“Api nāma naṃ passeyyaṃ,
sapattaṃ saphalaṃ dumaṃ;
Daliddova nidhiṃ laddhā,
nandeyyāhaṃ punappunaṃ”.
“Tato amatamādāya,
abhisiñci mahīruhaṃ;
Tassa sākhā virūhiṃsu,
sītacchāyā manoramā”.
“Evaṃ sakka sukhī hohi,
saha sabbehi ñātibhi;
Yathāhamajja sukhito,
disvāna saphalaṃ dumaṃ.
Suvassa ca varaṃ datvā,
katvāna saphalaṃ dumaṃ;
Pakkāmi saha bhariyāya,
devānaṃ nandanaṃ vanan”ti.
Cūḷasuvajātakaṃ catutthaṃ.