3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Udentaṃ sataraṃsiṃva,
pītaraṃsiṃva bhāṇumaṃ;
Pannarase yathā candaṃ,
niyyantaṃ lokanāyakaṃ.
Aṭṭhasaṭṭhisahassāni,
sabbe khīṇāsavā ahuṃ;
Parivāriṃsu sambuddhaṃ,
dvipadindaṃ narāsabhaṃ.
Sammajjitvāna taṃ vīthiṃ,
niyyante lokanāyake;
Ussāpesiṃ dhajaṃ tattha,
vippasannena cetasā.
Ekanavutito kappe,
yaṃ dhajaṃ abhiropayiṃ;
Duggatiṃ nābhijānāmi,
dhajadānassidaṃ phalaṃ.
Ito catutthake kappe,
rājāhosiṃ mahabbalo;
Sabbākārena sampanno,
sudhajo iti vissuto.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā vīthisammajjako thero imā gāthāyo abhāsitthāti.
Vīthisammajjakattherassāpadānaṃ tatiyaṃ.