Comments
Loading Comment Form...
Loading Comment Form...
Kāmāvacaraṃ kusalaṃ dhammaṃ paṭicca kāmāvacaro kusalo dhammo uppajjati hetupaccayā.
Nakāmāvacaraṃ kusalaṃ dhammaṃ paṭicca nakāmāvacaro kusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā dve, ārammaṇe dve (sabbattha dve), avigate dve. (Saṃkhittaṃ.)
Naadhipatiyā dve…pe… navippayutte dve. (Saṃkhittaṃ.)
(Sahajātavārādi vitthāretabbo.)
Kāmāvacaro kusalo dhammo kāmāvacarassa kusalassa dhammassa hetupaccayena paccayo.
Nakāmāvacaro kusalo dhammo nakāmāvacarassa kusalassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā dve, ārammaṇe cattāri, adhipatiyā tīṇi (kāmāvacare ekaṃ, nakāmāvacare dve), anantare tīṇi (kāmāvacare dve, nakāmāvacare ekaṃ)…pe… sahajāte dve…pe… upanissaye cattāri, āsevane tīṇi, kamme dve, āhāre dve…pe… natthiyā tīṇi…pe… avigate dve. (Saṃkhittaṃ.)
Kāmāvacaraṃ akusalaṃ dhammaṃ paṭicca kāmāvacaro akusalo dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
Kāmāvacaraṃ abyākataṃ dhammaṃ paṭicca kāmāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.
Nakāmāvacaraṃ abyākataṃ dhammaṃ paṭicca nakāmāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi.
Kāmāvacaraṃ abyākatañca nakāmāvacaraṃ abyākatañca dhammaṃ paṭicca kāmāvacaro abyākato dhammo uppajjati hetupaccayā… tīṇi. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca…pe… aññamaññe cha…pe… purejāte dve, āsevane dve…pe… avigate nava. (Saṃkhittaṃ.)
Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava…pe… nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi. (Saṃkhittaṃ. Sahajātavārādi vitthāretabbo.)
Kāmāvacaro abyākato dhammo kāmāvacarassa abyākatassa dhammassa hetupaccayena paccayo.
Nakāmāvacaro abyākato dhammo nakāmāvacarassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi. (Saṃkhittaṃ.)
Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā cattāri (kāmāvacare ekaṃ, nakāmāvacare tīṇi, kāmāvacare sahajātādhipatiyeva), anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane tīṇi, kamme cattāri, vipāke cattāri, āhāre cattāri…pe… sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri…pe… avigate satta. (Saṃkhittaṃ.)