Comments
Loading Comment Form...
Loading Comment Form...
Savitakko dhammo savitakkassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. Sahajātā— savitakkā cetanā sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo; paṭisandhikkhaṇe…pe… . Nānākkhaṇikā— savitakkā cetanā vipākānaṃ savitakkānaṃ khandhānaṃ kammapaccayena paccayo. (Evaṃ cattāri, sahajātāpi nānākkhaṇikāpi kātabbā.)
Vipākapaccayena paccayo… nava… āhārapaccayena paccayo… cattāri… indriyapaccayena paccayo… cattāri… jhānapaccayena paccayo… nava… maggapaccayena paccayo… nava… sampayuttapaccayena paccayo… cha.
Savitakko dhammo savitakkassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, pacchājātaṃ. (Saṃkhittaṃ.)
Avitakko dhammo avitakkassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ. (Saṃkhittaṃ.) Avitakko dhammo savitakkassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, purejātaṃ. (Saṃkhittaṃ.) Avitakko dhammo savitakkassa ca avitakkassa ca dhammassa vippayuttapaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajātaṃ— paṭisandhikkhaṇe vatthu vitakkassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo. Purejātaṃ— vatthu vitakkassa sampayuttakānañca khandhānaṃ vippayuttapaccayena paccayo.
Savitakko ca avitakko ca dhammā avitakkassa dhammassa vippayuttapaccayena paccayo— sahajātaṃ, pacchājātaṃ. (Saṃkhittaṃ.)