Comments
Loading Comment Form...
Loading Comment Form...
Tathāgataṃ jetavane vasantaṃ,
Apucchi vedehamunī nataṅgo;
“Sabbaññubuddhā kira nāma honti,
Bhavanti te hetubhi kehi vīra”.
Tadāha sabbaññuvaro mahesī,
Ānandabhaddaṃ madhurassarena;
“Ye pubbabuddhesu katādhikārā,
Aladdhamokkhā jinasāsanesu.
Teneva sambodhimukhena dhīrā,
Ajjhāsayenāpi mahābalena;
Paññāya tejena sutikkhapaññā,
Sabbaññubhāvaṃ anupāpuṇanti.
Ahampi pubbabuddhesu,
buddhattamabhipatthayiṃ;
Manasāyeva hutvāna,
dhammarājā asaṅkhiyā.
Atha buddhāpadānāni,
suṇātha suddhamānasā;
Tiṃsapāramisampuṇṇā,
dhammarājā asaṅkhiyā.
Sambodhiṃ buddhaseṭṭhānaṃ,
sasaṃghe lokanāyake;
Dasaṅgulī namassitvā,
sirasā abhivādayiṃ.
Yāvatā buddhakhettesu,
ratanā vijjantisaṅkhiyā;
Ākāsaṭṭhā ca bhūmaṭṭhā,
manasā sabbamāhariṃ.
Tattha rūpiyabhūmiyaṃ,
pāsādaṃ māpayiṃ ahaṃ;
Nekabhummaṃ ratanāmayaṃ,
ubbiddhaṃ nabhamuggataṃ.
Vicittathambhaṃ sukataṃ,
suvibhattaṃ mahārahaṃ;
Kanakamayasaṅghāṭaṃ,
kontacchattehi maṇḍitaṃ.
Paṭhamā veḷuriyā bhūmi,
vimalabbhasamā subhā;
Naḷinajalajākiṇṇā,
varakañcanabhūmiyā.
Pavāḷaṃsā pavāḷavaṇṇā,
kāci lohitakā subhā;
Indagopakavaṇṇābhā,
bhūmi obhāsatī disā.
Suvibhattā gharamukhā,
niyyūhā sīhapañjarā;
Caturo vedikā jālā,
gandhāveḷā manoramā.
Nīlā pītā lohitakā,
odātā suddhakāḷakā;
Kūṭāgāravarūpetā,
sattaratanabhūsitā.
Olokamayā padumā,
vāḷavihaṅgasobhitā;
Nakkhattatārakākiṇṇā,
candasūrehi maṇḍitā.
Hemajālena sañchannā,
soṇṇakiṅkiṇikāyutā;
Vātavegena kūjanti,
soṇṇamālā manoramā.
Mañjeṭṭhakaṃ lohitakaṃ,
pītakaṃ haripiñjaraṃ;
Nānāraṅgehi sampītaṃ,
ussitaddhajamālinī.
Na naṃ bahūnekasatā,
phalikā rajatāmayā;
Maṇimayā lohitaṅgā,
masāragallamayā tathā;
Nānāsayanavicittā,
saṇhakāsikasanthatā.
Kampalā dukūlā cīnā,
pattuṇṇā paṇḍupāvurā;
Vividhattharaṇaṃ sabbaṃ,
manasā paññapesahaṃ.
Tāsu tāsveva bhūmīsu,
ratanakūṭalaṅkataṃ;
Maṇiverocanā ukkā,
dhārayantā sutiṭṭhare.
Sobhanti esikā thambhā,
subhā kañcanatoraṇā;
Jambonadā sāramayā,
atho rajatamayāpi ca.
Nekā sandhī suvibhattā,
kavāṭaggaḷacittitā;
Ubhato puṇṇaghaṭānekā,
padumuppalasaṃyutā.
Atīte sabbabuddhe ca,
sasaṃghe lokanāyake;
Pakativaṇṇarūpena,
nimminitvā sasāvake.
Tena dvārena pavisitvā,
sabbe buddhā sasāvakā;
Sabbasoṇṇamaye pīṭhe,
nisinnā ariyamaṇḍalā.
Ye ca etarahi atthi,
Buddhā loke anuttarā;
Atīte vattamānā ca,
Bhavanaṃ sabbe samāruhuṃ.
Paccekabuddhenekasate,
Sayambhū aparājite;
Atīte vattamāne ca,
Bhavanaṃ sabbe samāruhuṃ.
Kapparukkhā bahū atthi,
Ye dibbā ye ca mānusā;
Sabbaṃ dussaṃ samāhantvā,
Acchādemi ticīvaraṃ.
Khajjaṃ bhojjaṃ sāyanīyaṃ,
sampannaṃ pānabhojanaṃ;
Maṇimaye subhe patte,
sampūretvā adāsahaṃ.
Dibbavatthasamā hutvā,
maṭṭhā cīvarasaṃyutā;
Madhurā sakkharā ceva,
telā ca madhuphāṇitā.
Tappitā paramannena,
sabbe te ariyamaṇḍalā;
Ratanagabbhaṃ pavisitvā,
kesarīva guhāsayā.
Mahārahamhi sayane,
sīhaseyyamakappayuṃ;
Sampajānā samuṭṭhāya,
sayane pallaṅkamābhujuṃ.
Gocaraṃ sabbabuddhānaṃ,
jhānaratisamappitā;
Aññe dhammāni desenti,
aññe kīḷanti iddhiyā.
Aññe abhiññā appenti,
abhiññā vasibhāvitā;
Vikubbanā vikubbanti,
aññenekasahassiyo.
Buddhāpi buddhe pucchanti,
visayaṃ sabbaññumālayaṃ;
Gambhīraṃ nipuṇaṃ ṭhānaṃ,
paññāya vinibujjhare.
Sāvakā buddhe pucchanti,
buddhā pucchanti sāvake;
Aññamaññañca pucchitvā,
aññoññaṃ byākaronti te.
Buddhā paccekabuddhā ca,
sāvakā paricārakā;
Evaṃ sakāya ratiyā,
pāsādebhiramanti te.
Chattā tiṭṭhantu ratanā,
kañcanāveḷapantikā;
Muttājālaparikkhittā,
sabbe dhārentu matthake.
Bhavantu ceḷavitānā,
soṇṇatārakacittitā;
Vicittamalyavitatā,
sabbe dhārentu matthake.
Vitatā malyadāmehi,
gandhadāmehi sobhitā;
Dussadāmaparikiṇṇā,
ratanadāmabhūsitā.
Pupphābhikiṇṇā sucittā,
surabhigandhabhūsitā;
Gandhapañcaṅgulakatā,
hemacchadanachāditā.
Catuddisā pokkharañño,
padumuppalasanthatā;
Sovaṇṇarūpā khāyantu,
padmareṇurajuggatā.
Pupphantu pādapā sabbe,
pāsādassa samantato;
Sayañca pupphā muñcitvā,
gantvā bhavanamokiruṃ.
Sikhino tattha naccantu,
dibbahaṃsā pakūjare;
Karavīkā ca gāyantu,
dijasaṅghā samantato.
Bheriyo sabbā vajjantu,
vīṇā sabbā rasantu tā;
Sabbā saṅgīti vattantu,
pāsādassa samantato.
Yāvatā buddhakhettamhi,
cakkavāḷe tato pare;
Mahantā jotisampannā,
acchinnā ratanāmayā.
Tiṭṭhantu soṇṇapallaṅkā,
dīparukkhā jalantu te;
Bhavantu ekapajjotā,
dasasahassiparamparā.
Gaṇikā lāsikā ceva,
naccantu accharāgaṇā;
Nānāraṅgā padissantu,
pāsādassa samantato.
Dumagge pabbatagge vā,
sinerugirimuddhani;
Ussāpemi dhajaṃ sabbaṃ,
vicittaṃ pañcavaṇṇikaṃ.
Narā nāgā ca gandhabbā,
sabbe devā upentu te;
Namassantā pañjalikā,
pāsādaṃ parivārayuṃ.
Yaṃ kiñci kusalaṃ kammaṃ,
kattabbaṃ kiriyaṃ mama;
Kāyena vācā manasā,
tidase sukataṃ kataṃ.
Ye sattā saññino atthi,
ye ca sattā asaññino;
Kataṃ puññaphalaṃ mayhaṃ,
sabbe bhāgī bhavantu te.
Yesaṃ kataṃ suviditaṃ,
dinnaṃ puññaphalaṃ mayā;
Ye ca tattha na jānanti,
devā gantvā nivedayuṃ.
Sabbalokamhi ye sattā,
Jīvantāhārahetukā;
Manuññaṃ bhojanaṃ sabbaṃ,
Labhantu mama cetasā.
Manasā dānaṃ mayā dinnaṃ,
manasā pasādamāvahiṃ;
Pūjitā sabbasambuddhā,
paccekā jinasāvakā.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Duve bhave pajānāmi,
devatte atha mānuse;
Aññaṃ gatiṃ na jānāmi,
manasā patthanāphalaṃ.
Devānaṃ adhiko homi,
bhavāmi manujādhipo;
Rūpalakkhaṇasampanno,
paññāya asamo bhave.
Bhojanaṃ vividhaṃ seṭṭhaṃ,
Ratanañca anappakaṃ;
Vividhāni ca vatthāni,
Nabhā khippaṃ upenti maṃ.
Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
dibbā bhakkhā upenti maṃ.
Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
ratanā sabbe upenti maṃ.
Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
sabbe gandhā upenti maṃ.
Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
sabbe yānā upenti maṃ.
Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
sabbe mālā upenti maṃ.
Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
alaṅkārā upenti maṃ.
Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
sabbā kaññā upenti maṃ.
Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
madhusakkharā upenti maṃ.
Pathabyā pabbate ceva,
ākāse udake vane;
Yaṃ yaṃ hatthaṃ pasāremi,
sabbe khajjā upenti maṃ.
Adhane addhikajane,
yācake ca pathāvino;
Dadāmihaṃ dānavaraṃ,
sambodhivarapattiyā.
Nādento pabbataṃ selaṃ,
gajjento bahalaṃ giriṃ;
Sadevakaṃ hāsayanto,
buddho loke bhavāmahaṃ.
Disā dasavidhā loke,
yāyato natthi antakaṃ;
Tasmiñca disābhāgamhi,
buddhakhettā asaṅkhiyā.
Pabhā pakittitā mayhaṃ,
yamakā raṃsivāhanā;
Etthantare raṃsijālaṃ,
āloko vipulo bhave.
Ettake lokadhātumhi,
sabbe passantu maṃ janā;
Sabbe maṃ anuvattantu,
yāva brahmanivesanaṃ.
Visiṭṭhamadhunādena,
amatabherimāhaniṃ;
Etthantare janā sabbe,
suṇantu madhuraṃ giraṃ.
Dhammameghena vassante,
sabbe hontu anāsavā;
Yettha pacchimakā sattā,
sotāpannā bhavantu te.
Datvā dātabbakaṃ dānaṃ,
sīlaṃ pūretvā asesato;
Nekkhammapāramiṃ gantvā,
patto sambodhimuttamaṃ.
Paṇḍite paripucchitvā,
katvā vīriyamuttamaṃ;
Khantiyā pāramiṃ gantvā,
patto sambodhimuttamaṃ.
Katvā daḷhamadhiṭṭhānaṃ,
saccapārami pūriya;
Mettāya pāramiṃ gantvā,
patto sambodhimuttamaṃ.
Lābhālābhe sukhe dukkhe,
sammāne cāvamānane;
Sabbattha samako hutvā,
patto sambodhimuttamaṃ.
Kosajjaṃ bhayato disvā,
vīriyañcāpi khemato;
Āraddhavīriyā hotha,
esā buddhānusāsanī.
Vivādaṃ bhayato disvā,
avivādañca khemato;
Samaggā sakhilā hotha,
esā buddhānusāsanī.
Pamādaṃ bhayato disvā,
appamādañca khemato;
Bhāvethaṭṭhaṅgikaṃ maggaṃ,
esā buddhānusāsanī.
Samāgatā bahū buddhā,
arahantā ca sabbaso;
Sambuddhe arahante ca,
vandamānā namassatha.
Evaṃ acintiyā buddhā,
buddhadhammā acintiyā;
Acintiye pasannānaṃ,
vipāko hoti acintiyo”.
Itthaṃ sudaṃ bhagavā attano buddhacariyaṃ sambhāvayamāno buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
Buddhāpadānaṃ samattaṃ.