3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Atthadassī tu bhagavā,
dvipadindo narāsabho;
Purakkhato sāvakehi,
gaṅgātīramupāgami.
Samatitti kākapeyyā,
gaṅgā āsi duruttarā;
Uttārayiṃ bhikkhusaṃghaṃ,
buddhañca dvipaduttamaṃ.
Aṭṭhārase kappasate,
yaṃ kammamakariṃ tadā;
Duggatiṃ nābhijānāmi,
taraṇāya idaṃ phalaṃ.
Teraseto kappasate,
pañca sabbobhavā ahuṃ;
Sattaratanasampannā,
cakkavattī mahabbalā.
Pacchime ca bhave asmiṃ,
jātohaṃ brāhmaṇe kule;
Saddhiṃ tīhi sahāyehi,
pabbajiṃ satthu sāsane.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā taraṇiyo thero imā gāthāyo abhāsitthāti.
Taraṇiyattherassāpadānaṃ catutthaṃ.