Comments
Loading Comment Form...
Loading Comment Form...
“Padumuttarabuddhassa,
lokajeṭṭhassa tādino;
Addhānaṃ paṭipannassa,
carato cārikaṃ tadā.
Suphullaṃ padumaṃ gayha,
uppalaṃ mallikañcahaṃ;
Paramannaṃ gahetvāna,
adāsiṃ satthuno ahaṃ.
Paribhuñji mahāvīro,
paramannaṃ subhojanaṃ;
Tañca pupphaṃ gahetvāna,
janassa sampadassayi.
Iṭṭhaṃ kantaṃ piyaṃ loke,
jalajaṃ pupphamuttamaṃ;
Sudukkaraṃ kataṃ tena,
yo me pupphaṃ adāsidaṃ.
Yo pupphamabhiropesi,
paramannañcadāsi me;
Tamahaṃ kittayissāmi,
suṇātha mama bhāsato.
‘Dasa aṭṭha cakkhattuṃ so,
devarajjaṃ karissati;
Uppalaṃ padumañcāpi,
mallikañca taduttari.
Assa puññavipākena,
dibbagandhasamāyutaṃ;
Ākāse chadanaṃ katvā,
dhārayissati tāvade.
Pañcavīsatikkhattuñca,
cakkavattī bhavissati;
Pathabyā rajjaṃ pañcasataṃ,
vasudhaṃ āvasissati.
Kappasatasahassamhi,
okkākakulasambhavo;
Gotamo nāma gottena,
satthā loke bhavissati.
Sakakammābhiraddho so,
sukkamūlena codito;
Sakyānaṃ nandijanano,
ñātibandhu bhavissati.
So pacchā pabbajitvāna,
sukkamūlena codito;
Sabbāsave pariññāya,
nibbāyissatināsavo.
Paṭisambhidamanuppattaṃ,
katakiccamanāsavaṃ;
Gotamo lokabandhu taṃ,
etadagge ṭhapessati.
Padhānapahitatto so,
upasanto nirūpadhi;
Udāyī nāma nāmena,
hessati satthu sāvako’.
Rāgo doso ca moho ca,
māno makkho ca dhaṃsito;
Sabbāsave pariññāya,
viharāmi anāsavo.
Tosayiñcāpi sambuddhaṃ,
ātāpī nipako ahaṃ;
Pasādito ca sambuddho,
etadagge ṭhapesi maṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā kāḷudāyī thero imā gāthāyo abhāsitthāti.
Kāḷudāyittherassāpadānaṃ catutthaṃ.